SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३४३६-३४४६] एकादश उद्देशकः २१५ उसित्तियपाणगमाणीतं, असति गुलियाणं अगीतचित्तरक्खणट्ठा सुन्नं य गामे पडिसत्थियमादियाण। णवरंग - दतियातो गहितं ति भण्णति ॥३४४०॥ . एमादि अणागयदोसरक्खणहा अगेण्हणे गुरुगा । अणुकूले णिग्गमओ, पत्ता सत्थस्स सउणेणं ॥३४४१।। उवगरणस्स अगेण्हणे ङ्का । अणुकूले चंदे तारावले णिग्गमगो गच्छति, जाव सत्यं ण पावंति ताव सउणं गिण्हति, जदा सत्थं पत्ता तदा सत्थसंतिएण सउणेण गच्छति, णो पत्तेयं सउणं गेण्हति ॥३४४१।। अप्पत्ताण णिमित्तं, पत्ते सत्थम्मि तिण्णि परिसातो । सुद्ध त्ति पत्थियाणं, अद्धाणे भिक्खपडिसेहो ॥३४४२॥ कडजोगि सीहपरिसा, गीयत्थ थिरा उ वसभपरिसायो । सुत्तकडमगीयत्था, मिगपरिसा होति नायव्वा ॥३४४३॥ जदा सत्थं पत्ता तदा तिन्नि परिसायो करेंति-सीह-वसभमिगपरिसा य । गीयत्या सीहारिसा । गीया बलवंतो वसभपरिसा 1 अधीतसुत्ता अगीतत्था मिगपरिसा । सत्यो सुद्धो त्ति काउं पट्टिया । जया अडविं पवना तदा कोति पडिणीसो भिक्खपडिसेहं करेज्ज ।।३४४२-४३॥ अणुण्णवणकाले सत्थवाहो एवं वोत्तव्यो - सिद्धत्थगपुप्फे वा, एवं वोत्तुं पि णिच्छुभति पंतो। भत्तं वा पडिसिद्ध, तिण्हऽणुसत्यादि तत्थ इमा ॥३४४४॥ "जहा सिद्धत्था चंपयपुप्फ वा सिरट्ठियं किंचि पोडं न करेति एवं तुम्हे वि अम्हं न किं चि पीड करेह, बच्चह भंते !" पच्छा पंतो अडविमझे भिक्खं पडिसेहेति, सत्थाप्रो वा णिच्छुभइ, तत्थ जयगाए 'तिह" - सत्थस्स सत्थवाहस्स प्रातिपत्तियाण ॥६४४४।। अणुसट्ठी धम्मकहा, विज्जणिमित्ते पभुस्स करणं वा । परतित्थिया व वसभा, सयं व थेरी य चउभंगो।।३४४५॥ ' इहलोगप्रववायदरिसणत्यं अणुसट्टी. इहपरलोगेसु कम्मविवागदरिसणं धम्मकहा, विज्जमतेहिं वा वसीकञति । सहस्सजोहो - बलवं सत्याहं बंधित सयमेव सत्थं अधिद्वेइ - प्रभुत्वं करोतीत्यर्थः । एसा णिच्छुभणे विही। भिक्खापडिसेधे इमो विही -- सवहा प्रसंथरणे वसभा परतिस्थिगा होतु पनवेति, भत्ताइ वा उप्पाऐंति, राग्री मेहंति ॥३४४५॥ ""सयं व" त्ति अस्य व्याख्या -- पडिसेहे अलंभे वा, गीयत्थेसु सयमेव चउभंगो । थेरिसगासं तु मिगे, पेसे तत्तो य आणीतं ॥३४४६॥ १ गा० ३४४५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy