SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे । गुत्र-- इयाणि “लोहग्गहणं" पिप्पलग विकरणट्ठा, विवित्तजुण्णे य संधणं सूई । आरिग तलि-संधणहा, णक्खचणणक्ख-कंटादी ॥३४३६॥ पलंबविकरणट्ठा पिप्पलगो, मुसितसेसवत्थस्स भावजुण्यस्स वा सिव्वणवा सूई, तुट्टोवाणहसिव्वगट्ठा पारा, सल्लकंटुद्ध रणट्ठा णहरणी घेप्पति ।।३४३६॥ इमो सत्थकोसो - पत्थणसत्थयं अंगुलिसत्थयं सिरावेहसत्थयं कप्पणसत्थयं लोहकाटया संडासमी अणुवेहसलागा वीहिमुहं सूइमुहं । एवमादिसत्थकोसस्स इमो उवयोगो - कोसाऽहि-सल्ल-कंटग, अगतोसढमाइयं तुवग्गहणं । अहवा खेत्ते काले, गच्छे पुरिसे य ज जोग्गं ॥३४३७॥ अहिडक्कं पच्छिम्जइ, सल्लुद्ध रणं वा सत्थरोग कज्जति । अगदमेव प्रोसहं । अहवा प्रणेगदम्वेहिं अगदो, एगंगितं प्रोसढं । खेते जे जहिं स्थि, गिम्हकाले वा स तुगादिशीतलं महल्लगच्छे केलगादिसाधारणं ज च जस्स पुरिसस्स (ख) समति तं चित्तब्वं ।।३४३७॥ इयाणि "रणंदिभायणं धम्मकरसो य" जुगवं भन्नइ - एक्कं भरेमि भाणं, अणुकंपा गंदिभाण दरिसंति । गति व तं वइगादिसु, गालेति दवं तु करएणं ॥३४३८॥ प्रद्धाण कोति भणेऽज – ग्रहं मे दिणे दिये एग भायणं भरेमि", तत्थ गंदीभायणं उवट्ठति । अहवा - तं गंदिभावणं भिक्खायरियाए गोउलं गेनि. फासुगाफासुगं वा दवं धम्मकरएणं गालेनि ॥३४३८॥ इयाणि ' परतित्थोवकरणं' - परतित्थियउवगरणं, खेते काले य ज तु अविरुद्ध । तं रयणि पलंबट्ठा, पडिणीए दिया व कोट्टाती ॥३४३६॥ परलिगे ठिया भत्तपाणं गेण्डति, पलंबे वा जत्थ पडिगीया तत्थ परवेसछन्ना गच्छति, भत्तादि वा उप्पाएंति, मिच्छ कोट्टे दिवसतो गता परवेपच्छला पोग्गलादि अपं गेहति । फलाणि व जत्य पच्चंति तं कोटें, तत्थ परलिगढ़िया फलादि गेण्हंति ।।३४३६।। इयाणि "गुलिग" ति तुवररुक्खचुण्णगुलिगायो कज्जति । गोरसभाविता पोत्ता खोलो भण्णनि गोरसभावियपोत्ते, पुबकते दवस्स संभमे धोवे । असती य तु गुलित मिगे, सुण्णे णवरंगदतियाओ ॥३४४०॥ जत्थ फामुयद तम्स असंभवो तन्य गोरस भाविते पोने धृवंति, प्रगीयस्थपच्चयाय भण्णति-गोउलामो १ गा० ३४३० । २ गा०३४३० । ३ गा० ३४३०। ४ गा० ३४३० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy