SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३४५८-३४६६ । एकादश उद्देशकः २१६ भिक्खुस्स गामबाहिं जहन्न अदिदं गेहतस्स मासलहुं, दिढे मासगुरु, अंतो अदिढे मासगुरु चेव, दिट्टे चउलहुं । एवं मझे मासगुरुगादि चउगुरुगे ठायति । उक्कोसे चउलहुगादि छल्लहुगे ठायति ।। वसभस्स एवं चेव मासगुरुगादि छन्गुरुगे ठायति । पायरियस्स चउलहुगादि छेदे ठायति । तम्हा पच्छित्तं परियाणमाणो संथरणे ण गेण्हेजा ॥३४६२।। असंथरणे इमेण विधिणा सुन्नगामे सुन्नं दव्वं गेण्हेज्जा - उद्द ढसेस बाहिं, अंतो वा पंत गेण्हति अदिटुं । बहि अंतो ततो दिटुं, एवं मझे तहुक्कोसं ॥३४६३॥ उड्डुसेस नाम जं लुटागेहि अप्पणट्ठा बाहिं णीतं, तं भोत्तुं सेसं छड्डियं, तत्थ जं जहणं तं अदिटुं गेहंति। तस्स असति अंतो गामस्स पंतं चेव अदिटुं गेहंति । तस्स असति बाहिं पंतं दिटुं गेण्हति । तस्म असति अतो पंतं दिटुं गेण्हति । तस्स असति मज्झिमं । एवं चेव चारेयव्वं । तस्स असति उक्कोसं एवं चेव ।।३४६३॥ जघन्यमध्यमोत्कृष्टविकल्पप्रतिषेधार्थमिदमाह - तुल्लम्मि अदत्तम्मि, तं गेण्हसु जेण आवतिं तरसि । तुल्लो तत्थ अवाओ, तुच्छफलं वज्जते तेणं ॥३४६४॥ जहन्नमज्झिमुक्कोसेसु दव्वेसु अविसुद्धभावतो तुल्लं अदत्तादानं, संजमायविराहणा वा, तो गेण्हणकडणादि अवायो तत्थ तुल्लो चेव भवति, तम्हा तुच्छफलं दव्वं वज्जेउं जेग दब्बेण भुत्तेण तं प्रावति तरसि तं गेण्हसु ॥३४६४।। असुन्नदव्वे इमा विही - विलउलए य जायइ, अहवा कडवालए अणुण्णवए । इयरेण व सत्थभया, अण्णभया बुट्ठिए कोट्टे ॥३४६॥ लंटागा, विलउलगा तो जायति । अहवा - जे तत्थ सुग्णगामे पुड्ढादि अजंगमा गिहपालगा * ठिता, ण णट्ठा ते मगंति, अणुण्णवेत्ता वा सयं गिण्हंति । कह पुण सो गामो सुन्नो जाप्रो ? तथिमे सुन्नऊ - "इतर" त्ति, चोरभयं महल्लसत्थभएण व अन्नभयं णाम परचक्कभयं, एतेहि उट्टिनो गामो। कोट्ट वा जं अटविमझे भिल्ल-पुलिंद-चाउव्वत्र-जणवमिस्सं दुग्गं वसति, वणिया य जत्थ ववति तं कोर्ट भन्नति, तम्मि सुन्ने दव्वग्गहणं वुत्तं ॥३४६५॥ "नंदि" त्ति अस्य व्याख्या -- गंदंति जेण तवसंजमेसु णेव य दरत्ति रिजंति । जायंति न दीणा वा, नंदी खलु समयसण्णा वा ॥३४६६॥ . १ गा० ३४५३ । २ दुयति दिप्पंति पा० । ३ खिज्जति इति वृ० क० उ० १, गा० २६२० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy