SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २१२ - सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-७७ इदाणि चंदगवेझ" - एमेव उत्तिमट्टे, चंदगवेझसरिसे भवे मंगा। उभयपगासे पढमे, आदीयंते य सव्वतमो ॥३४२४॥ चक्राष्टकमुपरिपुत्तलिकाक्षिचन्द्रिकावेधवत् दुराराध्यमनशनं, तस्मात्तदाराधने समाधिनिमित्तं चत्वारो भंगकाः । पश्चार्धसिद्धाः ॥३४२४।। इयाणि "२अद्धाण" त्ति - अद्धाणम्मि व हुज्जतु, भंगा चउरो तु तं न कप्पति उ। दुविहा य होंति उदरा, पोट्टे तह धण्णभाणा य ॥३४२५॥ तं प्रधाणं उद्दद्दरे गंतु न कप्पति, उद्धं दरा उद्धदरं, ते दरा ऊर्द्व पूर्णा -धान्यस्य भरिता इत्यर्थः। धणमायणा कडपल्लादि ।।३४२५।। उद्दद्दरे सुभिक्खे, अद्धाण व वज्जणं तु दप्पेणं । लहुगा पुण सुद्दे, जं वा आवज्जती तत्थ ॥३४२६॥ सुलभं भिक्खं सुभिक्खं, उदद सुभिक्खेसु चउरो भंगा कायव्वा । पढम-ततियभंगसु जो दप्पेण प्रद्धाणं पडिवज्जति तस्स जति वि किं चि अवराहं णावज्जति तहा वि से चउलहुगं, जं वा संजमविराहणं पावज्जति तं वा पच्छितं ॥३४२६ पढम-ततिएसु वि भंगेसु इमेण कारणेण गम्मति णाण? दंसणट्टा, चरित्तट्ठा एवमाइ गंतव्वं । उवगरणपुन्बपडिलेहितेण सत्थेण जयणाए ॥३४२७ आयारादी णाणं, गोविंदणिज्जुत्तिमादि दंसणं, जत्य विसए चरितं । मुज्झात तताऽवमण चरित्तट्टा। उवकरणपडिले हणं आलोच्य योग्यस्य ग्रहणं, भंडिमादिएण विसुद्धसत्येण समं गंतव्वं ॥३४२७॥ णाणदंसणट्ठा गम्ममाणे इमेण विहिणा गम्मति - सगुरु कुल सदेसे वा, णाणे गहिते सती य सामत्थे । वञ्चति उ अण्णदेसं, दंसणजुत्तादि अत्थे वा ॥३४२८।। स्वगुरुसभीवे जमत्थि गाणं तम्मि गहिते ततो सदेशे स्वकुले घेत्तव्वं, जाहे सदेसे णात्य ताहे अन्नदेसं गच्छंति, तत्थ वि अासन्नत रेसु एगदायणेसु गिण्हति । गिहते णाणे अप्पणो बुद्धिसामत्थे विजमाणे दंसणविसुद्धकारगसत्थटुं गम्ममाणे एसेव गमो ।।३४२८॥ । इयाणि चरित्तट्ठा - पडिकुट्ट देस कारण गता उ तदुपरमे णिति चरणट्ठा । असिवाई व भविस्सति, भृते व वयंति परदेस ॥३४२६॥ १ गा० ३४२० । २ गा० ३४२० । ३ सति पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy