SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३४१२ - ३४२३ ] "" खिसंतह भिक्खुणो" त्ति प्रस्य व्याख्या गेहेज्जा | एकादश उद्देशक: पेच्छह तु ऋणाचारं, रत्ति भोत्तुं ण कस्सर कहेति । एवं एक्केक्क-नित्रेयणेण वुड्डी उपच्छिते ||३४१८|| भिक्खुहिं चोदो जाहे नाउट्टति ताहे भिक्खुणी वसभाण कहेंति । वसभा गुरू कहेंति । गुरूवि कुलस्स | कुलं पिगणस्स । गणो वि संघस्स । एवं एक्केक्कणिवेदणेण पच्छित्तवुड्ढी भवति ।। ३४१८ ॥ हवा - अन्येन प्रकारेण प्रायश्चित्तवृद्धिदर्शनार्थमाह - - को दोसो को दोसो, ति भणंत लग्गती वितियठाणं । अहवाऽभिक्खग्गहणे उ अहवा वत्थुस्स अइयारो ||३४१६|| 'उत्तरोत्तरप्रदानेन अभीक्ष्णासेवनेन वा भिक्षादिवस्तुव्यतिक्रमेण वा प्रायश्चित्तवृद्धिः || ३४१६ | जम्हा निसिभोयणे बहू दोसो पच्छित्तं च तम्हा न भोक्तव्वं । कारण पुण भोतव्वं । तं च इमं कारणं - 1 बितियपदं गेलणे, पढमबिति य णहियासम्मि | फिट्टति चंदगवेज्झ, समाहिमरणं च श्रद्धाणे || ३४२० ॥ गिलाणी अगिलाणो वा पढमबितियपरीसहेहिं अद्दितो असहू वा, सिरिइंगियमादि उत्तिमट्ट पडिन्न वा चग्गहणातोश्रो वा श्रद्धाणे वा, चउभंगजयणाए भुंजेज्जा ।। ३४२०॥ तत्थिमं ""गिलाणे". - Jain Education International २११ पतिदिवसमलब्भंते, विसोहि बोलीणे पढमभंगो उ । श्रद्धाणादिसु जुयलोदयम्मि सूलादिया विति ||३४२१ ॥ जया गिलाणस्स पतिदिणं विसुद्ध ण लब्भति तया पणग- परिहाणीए विसोहिकोडीए पडदिवसं जातं पिवोलीणो ताहे पढमभंगो दियाग हियं दिया भोतं । श्रद्धाणादिपवत्तस्स बालवुड्ढजुयलस्स पढमबितियपरीसहोदर बितियभंगो । ग्रागाढे वा सुलादिगेलने चतुर्थभंगो रातो गहियं रातो भुतं ||३४२१|| एमेव ततियभंगो, यति तमो अंतर पगासो उ । तो पि अपगासो, श्रद्धाणसुग्रासु चउत्थो ||३४२२|| पदमबितियातुरस्य असहुस्स हवेज अब जुयलस्स | कालम्मि दुरहियासे, भंगचउक्केण गहणं तु ॥ ३४२३॥ "एमेव" त्ति भागाडे ग्रडिक्कादिनु ततियभंगो रातो गहियं दिया भोत्तं । श्रद्धा रडिवणगाण गाठे वा गेलन्ने चनुर्थभंगो रातो गहियं रातो भुतं ति । "गिलाणो "त्ति गतं । १ गा० ३४१५ । २ ० ३४९०१ For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy