SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २१० . सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-७० __यद्यपि स्वत प्रोदनादि प्राशुकं द्रव्यं तथाऽप्यागन्तुका कुन्थ्वादयः पनकादयश्च तदुत्था अविसुद्धकाले दुश्या भवंति । किं च येऽपि प्रत्यक्षज्ञानिनो ते विशुद्धं भक्तान्नपानं पश्यंति तथाऽपि रात्रौ न भुजत, मूलगुणभंगत्वात् ।।३४११॥ जोहामणीदीवुद्वित्तालंबणप्रतिषेधार्थमिदमाह - जति वि य पिवीलगादी, दीसंति पतीव-जोतिउजोए। तह वि खलु अणाइण्णं, मूलवयविराहणा जेणं ॥३४१२॥ तीर्थकरगणधराचायरनाचीर्णत्वात्, जम्हा छट्ठो मूलगुणो विराहिज्जति तम्हा ण रातो भोत्तव्वं अहवा - रातीभोयणे पाणातिवायादियाणं मूलगुणाणं जेण विराहणा भवति प्रतो रातीए ण भोत्तव्वं ॥३४१२।। "गच्छं" ति य अस्य पदस्य व्याख्या - गच्छग्गहणे गच्छो, भणाति अहवा कुलादिओ गच्छो । गच्छग्गहणे व कए, गहणं पुण गच्छवासीणं ॥३४१३।। गच्छो चोदयति जहा चउत्थं पदं चउत्थणावाए कुलगणसंघा वा पत्तेयगच्छो ते चोदयंति जहा सवणावासु गच्छग्गहणातो वा इमं पच्छित्तं गच्छवासीण भणितं - न जिनकल्पानामित्यर्थः ॥३४१३।। बितियणावाए इमं वक्खाणं वितियादेसे भिक्खू, भणंति दुटु मे कयं ति बोलेंति । छल्लहु वसभे छग्गुरु, छेदो मूलादि जा चरिमं ॥३४१४॥ गतार्था बितिय-ततियनावाए विसेसो बितियाए सयं कहेंति, तईयाए इमं - ततियादेसे भोत्तण, आगता णेव कस्सइ कहेइ ।। ते अण्णो व सोचा, खिसंतह भिक्खुणो तेसु ॥३४१५।। तईयादेसो तृतीयनावा, जे ते भोत्तूग आगया तेसिं चेव परोप्परं संलवंताणं भिक्खूहि सुयं - ते चोदयंति । “अण्णो " ति जे ते भोत्तण प्रागया तेहिं जहा वसभेण अन्नस्स कहित, तस्संतिए भिक्खुणो सोच्चा, अन्नो वा गिहत्थो तस्संतिते भिक्खुणो सोच्चा खिसवयणेण चोदेति ॥३४१ ।। तत्थ अतिकमंते इमा पच्छित्त-वुड्डी भवति - भिक्खुणो अतिक्कमंते, छल्लहु वसभेसु होति छग्गुरुगा । गुरु-कुल-गण-संघादीक्कमे य छेदाइ जा चरिमं ॥३४१६॥ आयरिया भिक्खूण य, वसभाण गणस्स कुल गणे संघे । गुरुगादतिक्कमंते, जा सपदं चउत्थ आदेसे ||३४१७।। गतार्था १ गा० ३४०६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy