SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ३४०६-३४११ ] एकादश उद्देशकः तिहि - कुलगणसंघथेरेहि जं श्राभवतादि कज्जं कथं, ठवणा वा काति ठविता, तं कज्जं सट्टा नातिक्कमति । द्वाणं कुलश्रेराणं कुलगणथेराणं गणसंघथेराणं, संघो एयं तिगं श्रष्णहा ण करोतीत्यर्थः । हवा - तत्तियं वा तन्मात्रमेव कार्यं व्यवहरन्ति न उपरिष्टाद् व्यवहारं संवर्धयन्ति, अत्तं वा ठवणं ठवेंति । हेट्ठिमा कुलथेरा ते वि जं उवरिमेहि गणसंघथेरेहि कतं तं नातिक्कमति । गणयेरा वि संघयेहि कयं नातिक्कमति । उवरिमथेरा उ भतियव्वा । का भम्रणा ? इमा - कुलथेरेहिं जं कयं प्ररत्तट्ठेहि यतं उवरिमा गणसंघथेरा अन्नहा ण करेंति, ग्रह प्रणागमेण कतं रत्तट्ठेहि वा तं ना करेंति । एसा भयणा । एवं कुलगणसंघकज्जेसु वि दट्ठव्वं ||३४०८ || गुरुमादिएहिं चोइज्जतो इमं भणति चंदुए को दोसो, पप्पाणे य फासुए दव्वे | भिक्खू वसभाऽऽयरिए, गच्छम्मिय अट्ठ संघाडा ||३४०६|| पुव्वद्धं कंठं । पच्छद्रेण बितिय ततियनावागहितातो । तेसु चेव जोहादिसु पढमणावागमेण भिक्खुवसभ प्रायरिय-कुल- गण संघ एतेसु छसु पदेसु प्रतिक्कममाणे छल्लहुगा- जाव-चरिमं दव्वं । एसा दाहिणतो पच्छित्तवुड्ढी बितिया वामतो अभिक्खसेवाते । मणिमादिसु पच्छित्त-बुड्ढी, अभिक्ख सेवाए य पूर्ववत् । श्रसंघाग्गहणातो एत्थेव पुरिसप्रविभागेण ततियनावा दंसिज्जति, तस्स विसेसो वक्खमाणो, जोन्हामणी पच्छत्तवुड्ढी एक्को संघाडगो । पदी वुद्दित्तेसु बितितो संघाडगो, वामतो अभिक्खसेवाए वि दो संघाडा, एवं बितिय गावाते चतुरो संघाडा, ततिय णावाए वि चउरो, दो चतुक्का श्रट्ट संघाडा भवन्तीत्यर्थः । ग्रहवा - जोण्हातो पच्छित्त वुड्ढीते वामतो श्रभिक्खसेवाए य एक्को संघाडो । एवं माणदीवविवि । एवं वा बितियणावाते चउरो संघाडा । ततियणावाए वि चउरो, एवं श्रट्ठ संघाडा | पुण पढम- बितियण वासु एवं चेव श्रट्ठ संघाडा भवंति । चउत्थणावाते ते भिक्खू वसभ आयरिय गच्छो कुलं गणो • संघो य एतेसु सत्तसु वि पदेसु प्रतिक्क्रमणे पढमणावागमेण चउगुरुगादि जाव चरिमं दाहिणतो वुड्ढी, बितिया वामतो | मणिमादिसु पूर्ववत् ।। ३४०६ ।। ग्रहवा - पुरिसजोहादिसु प्रविसेसतो इमं पच्छित्तं सण्णायग आगमणे, संखडि रातो य भोगणे मूलं । विति वपो, ततियम्मि य होति पारंची ॥ ३४१०|| २०६ सन्नात कुलमागता अन्नत्थं वा संखडिते साहू जति रातो भुंजति तो मूलवयविराहणत्ति का मूलपच्छितं, बितियवारा भुंजति तो प्रणवट्टो, ततियवारे पारंची ॥३४१० ॥ "फासुयदव्वे" त्ति सीसस्स इमे दोसा दंसिज्जंति - जति वि य फागदव्वं, कुंधूपणगादि तह वि दुष्पस्सा | पच्चक्खणाणिणो वि हू, रातीभत्तं परिहरति ॥ ३४११॥ १ नं पा० । २ पुव्वणावागहितातो पा० । ३ गा० ३४०६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy