SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा ३३६६-३४०५] एकादश उद्देशकः २०७ अण्णो भणति -- जाव तं भत्तं ण जीरति ताव तस्स साहुस्स कम्मबंधो । आयरिओ भणति -- "एते सव्वे प्रणाएसा, इमो सिद्धतस्स भावो-"जाव नाउट्टति ताव से कम्मबंधो" । सब्भावाउट्टस्स पालोइएऽगालोइए वा कम्मबंधो वोच्छिज्जतीत्यर्थः ।।३४०१॥ पढमभंगो गतो। 'सेसा तिण्णि भंगा इमे - संखडिगमणे बितितो, वीयारगयस्स ततियो होइ । सण्णातगमे चरिमो, तस्स इमे वण्णिया भेदा ॥३४०२॥ अवरण्हसंखडीए दिया गहियं रायो भुत्तं बितियभंगो। प्रणुदिते सूरिये बाहिं वियारभूमि गयस्स देव-उवहार-बलिणिमंतणे रातो गहिते दिया भुत्ते ततियभंगो। सण्णायगकुलगताणं सण्णायगवयणेण अप्पणो बलव्वताते २ रातो घेत्तु रातो भुंजताण चरिमभंगो, भेदा जुहादिया वक्खमाणा इत्यर्थः ॥३४०२।। गिरिजण्णगमादीसु य, संखडिउक्कोसलंभे बितिओ उ । अग्गिट्टि-मंगलट्ठी-पंथिग-वतिगातिसु ततिओ ॥३४०३॥ __ बितियभगे अवरोहसंखड़ी गिरिजण्णय, प्रादिसद्दातो कूव-तलाग-नाग-गण-जक्खादि जण्णसंखडीते उक्कोसं लद्धं, प्रस्तमिते सूरिए भुंजताणं वितियभंगो। दक्खिणापहे अट्ठकुडामेत्तसमिताते एगो महपमाणो मंडगो कजति । सो गुलधएणमग्गो अरुणोदयवेलाए धूलिजघस्स दिज्जति, एस अग्गट्ठियबंभणो भणति, एयं मेहतस्स ततियभंगो भवति । सड्डो वा पए गंतुकामो अणुग्गते सूरिते पडिलाभेज्ज मंगलट्ठा। वीयारणिग्गयस्स वा साहुस्स अणुग्गते सूरिते कोति श्रद्धाणपडिवण्णो प्राणकप्पं देज्ज । एवमादि ततियभंगो ॥३४०३।। _इमो य चरिमभंगो - छंदिय सई गयाण व, सण्णायसंखडी य वीसरणं । दिण्णग कए संभरणं, भोयणकल्लं ण एण्हिंति ॥३४०४॥ णिमंतिण, महाभावेण वा सयं, सण्णायगसंखडि केइ साहू गता तो तत्थ णिमंतिया - अज्ज मे भिक्खा विस्सामो - तो तेसि सण्णायगाणं भोयणकाले विसरिया, दिण्णे जणवयस्स "कए" ति परिवेसणाए समत्ताए तेहि सण्णायगेहिं रातो साहू संभरिया। ते य भणंति - भगवं परिवेसणवग्गेहि ण संभरता तुम्हे, खमह अम्हं प्रवराधं, गेहह इयाणि भत्तपाणं । साहू भणंति - कल्ले घेच्छामो, एण्हि राती ति ॥३४०४।। ताहे तेहिं गिहत्था जोण्हादीए ते उवणिस्संति - ___ जोण्हा-मणी-पतीवे, उद्वित्त जहण्णगाइ आणाई । चउगुरुगा छग्गुरुगा, छेदो मूलं जहण्णम्मि ।।३४०५॥ __ एतेसु चउसु वि ठाणेसु जह संखं पच्छद्रेण जहन्नम्मि पदे जहन्नं पच्छित्तं भणियं ॥३४०५।। र सूत्र ७५, ७६, ७७ । २ लावन्नयाए इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy