SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २०६ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-७७ अहवा - सो एगंतरादिखमगो, जद्दिवसं च तण उववासो कतो तद्दिवसं च तस्स सण्णायगाण जंघापरिजिण्णसड्ढीणं वा विरूवरूवा संखडी, तेहिं साहू आमंतिया, भिक्खग्गहणकाले य सो खमगसाहू तेसि साहूगं दवावेमि त्ति कातुं प्रणुग्गाहितेण चोलपट्टबितिज्जो गच्छति । ते मे वरं जाणिस्सति-जह से जेटुज्जो उपवासितो, मे संविभागं ठविस्संति । तेहिं अणुगाहितेण दिट्ठो, पुच्छितो य कि उववासी जेट्ठज्जो ? भणियं च तेण - "प्राम" ति, ताहे तम्स उग्गाहिमगादि सव्वं संविभागं प्रवुत्ता वि ठवेंति, कल्ले दाहामो। एवं भावतो गहियं । बितियदिणे गहणभोगं करेंतस्स पढमभंगो भवति ।।३४६८।। "'अतिरेगे परियावन्न-विगिचण-दर-गुलिया-रुक्ख-सुन्नघरे" त्ति अस्य व्याख्या - कारणगहिउव्वरियं, आवलिय विही य पुच्छिऊण गतो। भोक्खं सुए दरादिसु, ठवेति साभिग्गहऽण्णो वा ॥३३६६॥ प्रतिप्पमाणं भत्तं गहियं । सहसा लाभे, संखडी वा उच्छूरलंभे, प्रणुचित्तखते वा गुरुगिलाणादियाण सबसंघाडगेहि मत्तगाऽवट्ठाविता एवमादिकारणेहिं अतिरित्तं गहियं, तं च उवरिय, उववालिगमादी प्रावलिया ते संभोतिगादिप्रावलियाए य पुच्छिऊग पगिट्ठवणाए गतो, एतदेव परियावन्नं भवति, उक्कोस-प्रविणासिदव्वलोभेण कल्ले भोक्खामि ति चितेऊण दरे ठवेति, “गुलिग" त्ति लोलगे काउं रुक्खकोटरे वा ठवेति, सुन्नघरे वा ठवेति, एवं करेति, एवं अभिग्गहितो अणभिग्गहितो वा थेरिमगुकंपाए सुए वा भोक्खामि त्ति थेरिघरे ठवेति ॥३३६६॥ . थेरिय दुण्णिखित्ते, पाहुणए साण-गोणखइए वा। पारोवण कायव्वा, बंधस्स परूवणा चेव ॥३४००॥ थेरिघरे ठवितं जति पाहुणएण खइयं, साणेग वा खतितं, गोणस्स वा गोभते दिणं, एत्थ पच्छित्तं वत्तव्वं, अणुसमयं कम्मबंधपरूवणा य कायव्वा ॥३४००॥ इमं पच्छित्तं - बिले मूलं गुरुगा वा, अणंतगुरु सेस लहुय जं चऽण्णं । कुल-णाम-ट्ठियमाउं, मंसाजिणं ण जाऽऽउट्टे ॥३४०१॥ वसिमे बिले जति ठवेति तो मूलं पच्छित्तं । उब्बसे व चउगुरुगा। अणंतवणस्सतिकायकोट्टरे चउगुरुगा । "सेस" ति गुलिप, परित्तवणस्सति सुत्रघरे थेरीए वा सन्निखित्ते एतेसु चउलहुग।। "ज चऽण्णं" ति प्रायविराहणा संजमविराधगा महुविंदोवक्खाणं च । सन्वेसु पच्छित्तं वत्तव्वं । इमा कम्मबंधपरूवणा - थेरिघरे ठवियं जति पाहुणएण खतियं जाव तस्स पाहुणगपुारसस्स पासत्तमो कुलवंसो ताव तस्स साहुस्स अणुसंततो कम्मबंधो । अण्णो भणति - जाव तस्स णामसंताणो। अण्णो भणति - जाव तस्स अट्ठीणि घरंति । अण्णो भणति - जाव तस्सायुं घरेति । अण्णो भणति - जाव तस्स तप्पच्चतो मंसोवचयो धरेति । १ गा० ३३६७ । २ मूलं बिले इति भाष्यप्रती। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy