SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३३५७-३३६२] एकादश उद्देशक: १९७ जम्मि खेत्ते वेरं वट्टति, खेत्तणिमित्तं वा, जम्मि वा खेत्ते वन्निज्जति तं खेतवेरं । जम्मि वा काले वेरं वग्निज्जति तं कालवेरं । भावेवेरे इमं उदाहरणं - एगत्थ गामे गावीतो चोरेहि गहियातो। कुद्ध ण महत्तरो णिग्गतो । अमिया गावीतो, सुन्झ संपलग्गं । चोराहिवो सेणावती महत्तरेण सह संपलग्गो । ते रुद्दज्झाणोवगता एक्कमेक्कं पहेतु मया, पढमपुढवीए णारगा उववन्ना । ततो उव्वट्टा ते दो वि अन्नोनमहिसजूहेसु महिसवसभा उववन्ना, जूहाविया इत्यर्थः । तत्थ वि अन्नमनपासित्ता प्रासुरुत्ता जुद्ध संपलग्गा, अन्नोन्नं वहित्ता मता, दोच्चपुढवीए गारगा उववन्ना। ___ ततो उव्वट्टिता दो वि वग्घा जाता। तत्थ वि अन्नोन्न वहेत्ता मया, तच्चपुढविं गता। ततो उव्वट्टिता दो वि सीहा उववन्ना । तत्य वि एक्कमेक्कं वहेत्ता मया, चउत्थपुढवीते णारगा उववन्ना। ततो उव्वट्टिता दो वि मणुएसु उववन्ना, तत्थ जिणसासणं पवन्ना, सिद्धा य ।।३३५६।। इमो वेरजसहस्स निग्गमो - वेरं जत्थ उ रज्जे, वरं जातं व रज्जति व वेरं । जं च विरज्जति रज्ज, रज्जेणं विगयरायं वा !!३३६०॥ जत्थ रज्जे पुव्वपुरिसपरंपरागत वेरमस्थि भण्णति वेरज्ज । अहवा - ण पुव्वपुरिसपरंपरागतं, जस्स संपदं राइगो वेरं जातं तं वेरज्ज । अहवा - स्वरसत्ताए अन्नराईण गाम-नगरदाहादिए करेति सो एवं करेंतो वेरुप्पायणे रजेति एवं वा वेरजं । अहवा - जस्स राइणो रज्जे सव्वेसरा विरजति - भृत्या इत्यर्थः, तं रज्जं रज्जेणं विरतं भणति, एतं वे रज्ज। . अहवा -- विगतो राया मतो पवसितो वा एयं वेरज्जं ॥३३६०।। जं सुत्ते सज्जग्गहणं कहियं तस्सिमं वक्खाणं - सज्जग्गहणातीतं, अणागतं चेव वारितं वरं । पण्णवणपडुच्चगयं, होज्जा गमणं च उभयं वा ।।३३६१।। जहा वट्टमाणवेरं परिहरिज्जति, एवं जत्थ अतीत वेरं, भविम्सति वा जत्थ खेते वेरं, एतेसु वि जमणादिया ण कायव्वा । सेसं कंठं ॥३३६१।। वेरजग्गहणातो अन्ने वि अत्था सूइया, ते य इमे - अणराया जुगराया, तत्तो वेरज्जए य दोरज्जे । एत्तो एक्कक्कम्मि य, चाउम्मासा भवे गुरुगा ॥३३६२॥ १साम्प्रतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy