SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ १६८ सभाष्य- चूर्णिके निशीथसूत्रे एक्क्के चउगुरुगा पच्छितं भवति । " अणराया" दियाण चउण्ह वि एवं वक्खाणं रायं निवमरणे, जुवराया दोच्च जावऽणभिसित्तो । वेरज्जं तु परबलं, दाइयकलहो तु वेरज्जं ||३३६३॥ - मते रायाणे जाव मूलराया जुराया य एते दो वि प्रणभिसित्ता ताव अणरायं भवति । पुव्वराइणो जो जुत्रराया अभिसितो तेण प्रधिट्ठियं रज्जं जाव सो दोच्चं जुनरायाणं णाभिसिंचति ताव तं जवरज्जं भष्णति । परचक्रेणागंतुं जं रज्जं विल्लोलितं तं वेरज्जं । एगरज्जाभिलासिगो दो दाइया जत्थ कडगसंठिया कलहिति तं दो रज्जं भण्णति । ३३६३॥ - विरज्जे वि इमेरिसे कप्पति गमणादीयं कातु - सो पुर्ण इमेहि सद्धि ण गच्छेन्ना - विरुद्धा वाणियगा, गमणागमणं च होति श्रविरुद्ध । निस्संचारनिरुद्ध, न कप्पती बंधणादीया ||३३६४॥ जत्थ वाणिया परोप्परं गमनागमणं करता अविरुद्धा, सेस जणवयस्स य जत्थ गमागमो श्रविरुद्धो, तत्थ साहूणं कइतुं । इमं विरुद्ध रज्जं जत्थ वणियाणं सेसजणवयस्स य निस्संचारं निरुद्धं (न कप्पइ गंतुं ) । तत्थ गोमिया हि गहियाण य श्रायसंजमपवयणोवघा यादिया य दासा वक्खमाणा ||३३६४|| ताण चोरमेया, वग्गुरसोणहि पलाइणो पहिया । पडिचरगा य अमिरादिय पंथे दिट्ठदिट्ठादी ||३३६५|| एते भंगोवदंसणत्थं इमं भण्णति - Jain Education International star x रिइज्जा कारणा वेक्खगामिणो प्रत्ताणा, कवडिया वा । गवादिहारिणो चोरा । चावग्गहिलग्गत्यादिया रातो य जीवधायणपरा मेता । पासियवज्झायोगेण मवघातया वग्गुरा - लोद्धया । सुगहबितिज्ञ्जता सोहिया । जे भडादिया रष्णो प्रणापुच्छने सपुतदारंघणादिया प्रन्नरज्जं गंतुकामा ते पलादिणो । णाणाविधगाम - नगर - देसाहिंडगा पहपडिवण्णगा पहिया । गाम-नगर- सेणादियाण भंडिया पडिचरगा । केसि च वरसोहिया एक्कं तत्थ अधिमरगा श्रट्टमगा, अहिवत् अनुपकृतेष्वपकारे मारका अभिमरा ।। ३३६५।। 1 [ सूत्र- ७१ ताणमादिएस, दियपहृदिट्ठे यट्टिया भयणा | एतो एगतरेणं, गमणागमणम्मि आणादी ||३३६६॥ प्राणादिसहासु सु एक्केक्के श्रट्टभंगा संभवंति । ते य इमे - प्राणसहाया दिसतो गच्छति पहेण गोमियादिरायपुरिसेहि दिट्ठा। एस पढमभंगो । दिवसतो पण श्रदिट्ठा बितियभंगो । दिवसतो उप्पण दिट्ठा ततिम्रो भंगो । दिवसतो उप्पहेण श्रदिट्ठा चउत्थो । एवं रातो वि चउरो भंगा । एवं सव्वे भट्ट । एत्तो मट्टभंगीतो एगतरेणावि जो गमणादियं करेति तस्स प्राणादिया दोसा ।। ३३६६ ।। For Private & Personal Use Only www.jainelibrary.org.
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy