SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र - ७१ कारणे चरगादिभावितेसु खंत्तंसु ठियस्स जति ते चरगादिया बहुजणमज्झे ससिद्धतं पनवेति तत्थ उवेहं कुज्जा, मा पडिवहकरणे खेतातो णीणिजेज्ज । उवासगादिपुट्ठो - "प्रत्थि णं एतेसि भिक्खुषाणं वए वा जियमे वा ? " ताहे तेसि दाणसड्ढाणं श्रणुयत्तीए भणिज्ज - " एते वि बंभव्वयं धरेति श्रादिसद्दातो जीवेसु दयालुया ।" अन्नतरे वा आगाढे गिलाणादिकारणे भणेज्ज ।। ३३५६ ॥ १६३ इमा पसंसणे जयणा जे जे सरिसा धम्मा, सव्वा हिंसादितेहिं उ पसे । एएसि पि हु आता, अत्थि हु णिच्चो कुणति वत्ति ।। ३३५७ || सरिसधम्मेहिं पसंसति तुम्ह वि सच्चवयं ग्रह वि । 2 तुम्ह वि श्रहिंसा, अम्ह वि । तुम्ह वि दिन्नादाणं वज्जं श्रम्ह वि । तुम्ह वि अथिया श्रम्ह वि । दव्वत्तेण वा जहा तुम्हं निच्चो, तहा ग्रम्हं पि निच्चो । जहा श्रम्ह वि आता सुहासुहं कम्मं करेइ, तहा तुम्ह वि ।। ३३५७। अंबखीराणं । ww एवं ता सव्वादिसु, भणेज्ज वइतूलिकेसिमं ब्रूया । म्हणि संति भावा, इतरेतरभावतो सच्चे ||३३५८|| सत् शोभनो वादी सद्वादी, श्रात्मास्तित्ववादीत्यर्थः । जे पुण वे ुलिया तीसु इमं बूता - विगयतुल्लभावे वेतुलिया - नास्तित्ववादिन इत्यर्थः । सव्वभावा इतरेतर भावतो णत्थि त्ति, नित्यत्वं अनित्यत्वे नास्ति, अनित्यत्वं नित्यत्वे नास्ति । एवं आत्मा अनात्मा, कर्तृत्वमकर्तृत्वं सर्वगत्व सर्वगत्वं, मूर्तत्वं अमूर्तत्वं घटत्वं पटत्वं परमाणुत्वं द्विप्रदेशिकत्वं कृष्णत्वं नीलत्वं गोत्वं श्रश्वत्वं एवमादि ॥३३५८।। जे भिक्खू बेरज्ज-विरुद्धरज्जंसि सज्जं गमणं, सज्जं आगमणं, सज्जं गमणा'गमणं करेड करेंतं वा सातिज्जति ॥ | सू० ॥ ७१ ॥ जेसि राई परोप्परं वेरज्ज, जेसिं राईणं परोप्परं गमणागमणं विरुद्धं तं वेरज्जं विरुद्धरज्जं । सज्जग्गणा वट्टमाणकालग्गणं । ग्रहवा - अभिक्खग्गहणं करेति । पन्नवर्ग पडुच्च गमणं, श्रागमणं, गतु पडियागयस्स गमणागमणं । एवं जो करेइ तस्स प्राणादिया दोसा, चउगुरु च से पच्छित्तं । एसो सुत्तत्थो । एसा सुत्तफासिय णिज्जत्ती । वेरसस इमो छविहो णिक्खेवो Jain Education International 1 नामं ठवणा दविए, खेत्ते काले य भाववेरे य । तं महिस वसभ बग्घा, सीहा णरएसु सिज्झणया ||३३५६ || णाम-ठवणातो तातो । दव्वहेतुं जं वेरं तं दव्ववेरं । विरोधिदव्वाण वा जोगो दव्ववेरं, जहा For Private & Personal Use Only www.jainelibrary.org.
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy