SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३३४१-३३४९ ] एकादश उद्देशक: जो जेण पगारेणं, भावो जियो तमण्णहा जो तु । मण्णति करेति वदति व, विप्परियासो भवे एसो ||३३४५|| भाव इति द्रव्यादिको भावः, नियत्तो त्तिठितो, तं प्रष्णहा जो साहू मणसा भण्णति किरियाए वा करति मन्नस्स वा भग्गतो पण्णवेंतो वदति । एसो विपर्यासः ॥३३४५॥ तत्थ दव्व-भावविप्परियासो इमो - प्रागतो सि ? चेयणमचेयणं वा, वएज्ज कुज्जा व चेयणमचित्तं । derगहणादिसु वि, थी - पुरिसं अण्णा दव्वे ||३३४६॥ सचित्त पुढवाइयं दव्वं प्रचित्तं वदति, प्रचित्तं वा भस्मादियं सचित्तं वदति, करेति वा इंदजालादिणा, इत्थिं वा पुरिसनेवत्थं करेति वदति, पुरिसं च इत्थिनेवत्थं करेति वदति वा भन्याकारमित्यर्थः ||३३४६ || खेत्तभावे ""दुणाममादिसु” त्ति अस्य व्याख्या - साएता णाज्मा, अहवा प्रोज्झातोऽहं ण साएता । वत्थव्वमवत्थव्वो, ण मालवो मागधो वाऽहं | | ३३४७|| कोति साहू प्रोज्झनगरातो पाहुणगो गतो, सो वत्थव्वगसाधूणा पुच्छितो - अश्रोज्झातो ताहे सो भति णो प्रतोज्झाम्रो, साएयातो प्रागतोमि । सो वत्थव्वगसाहू तं बितियणामं ण गणति । एवं साएते पुच्छित्ते उज्झा भासति । - ग्रहवा - "वत्थव्वगो सि" त्ति पुच्छिते श्रवत्थव्वं प्राप्पाणं कहेइ । अवत्थव्वग्रो वा अप्पाणं वत्थव्वं कहे | मालवfवसप्पन्नो वा पुच्छितो मगहविसयुप्पणोऽहं कहेति । एवं मागधः पृष्टः मालवमन्यं वा विषयं कथयति ||३३४७॥ काल भावविवच्चासो इमो - वरिसा णिसासु रीयति, इतरेसु ण रीयते वदति मण्णे । वयपरिमाणं व वए, परियायं वा विवच्चासं ॥३३४८|| aftarकाले यति णो उडुबद्धे । १९३ ग्रहवा - णिसासु रोयति तो दिवसतो पन्नवेति, वासासु रातो वा विहरियव्वं, इयरेसु य उडुबद्धे दिवसे यणो विहरियव्वं । मनुते मन्यते वा वासामु रातो य विहरणं श्रेयमिति । वयपरिणामं वा विवरीय करेति वदति वा, जहा - नडो थंरो तरुणवेसं करेति तरुणो वा थेरं करेति । जम्मं पव्वज्जपरियागं वा विवरीयं वदति जहा वीसतिवास परियागो पंचवीस तिवास परियागं अप्पाणं कहेति । पंचवीस तिवास-परियागो वीसतिवास परियागं कहेति ।। ३३४८ || भावविवञ्चासो इमो - तवसिणं तवस्सिं, देहगिलाणो मि सो वि हु ण तिष्णो । सारिखे सोविअहं, न वित्ति सर- वण्णभेदं वा ||३३४६|| १ गा० ३३४४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy