SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १६२ सभाष्य- चूर्णिके निशीथसूत्रे विज्जामंतादियाण एगतरेण विम्हावेंतस्स प्राणादिया ||३३४०|| इमे य दोसा - उम्मायं पावेज्जा, तदट्ठजायण प्रदाण पडिणीए । खेतं व परं कुञ्जा, तवणिव्वहणं च माया य ॥३३४१॥ एरिसं मया कतं त्ति सयमेव दितचित्तो भवेज्जा तं वा विम्हावणकरणट्टा जएज्जा । दिने अहिगरणं । प्रदिज्जते पडिणीतो परो वा विम्हावितो खित्तचित्तो भवति । विज्जाजीवणप्पयोगेण य तवो णिव्वहती - विकलीभवतीत्यर्थः । श्रसन्भूते या मायाकरणं मुसावादी य जम्हा एते दोसा तम्हाणो विम्हावज्जा ||३३४१ ॥ इमेहिं कारणेहिं विम्हा वेज्जा - सोमोरिए, यदु भए व गेलण्णे । श्रद्धाण रोहए वा, जयणाए विम्हयावज्जा ||३३४२॥ Jain Education International अविश्रवणयणेण विम्हा वेज्जा । ग्रहवा - प्रसिवे श्रमे य अफव्वतो विहावेजा, रायदुट्टे भये य आउंटगणिमित्तं विम्हावेजा । गेलणे वि विज्ज ग्राउंटगट्ठा श्रोसहट्टा वा । रोधगाणे वि श्रप्पन्वणादिगाणि बहूणि कारणाणि प्रक्खि ऊ विम्हा वेज्जा । तं च जयणाते । सा इमा पुवं संते, पच्छा असते पणगादिजयगाए वा जाहे चउलहु पत्तो ताहे विम्हा वेज्जा ॥३३४२॥ जे भिक्खू पाणं विप्परिया सेइ, विप्परियासत वा सातिज्जति | | ० ||६८ | जे भिक्खू परं विष्परिया सेइ, विष्परियासंतं वा सातिज्जति | | ० || ६६॥ विपर्ययकरणं विप्रयासणा, तं कुव्वतो चउगुरुगा । साय विपरियासणा चउब्विहा दव्वादिया इमा - [ सूत्र ६८-६६ दव्वे खेत्ते काले, भावे य चउव्विहो. विवच्चासो । एएसिं णाणत्तं वोच्छामि हाणुव्वी ||३३४३ || दव्यम्म दाडिमंबाडिए खेत्ते दुणाममादी | , काले लण्णोवही, भावम्मिय णिव्यादी ||३३४४|| जाणवस्स पुच्च्छतस्स दालिमं अंबाडिय, अंबाडियं दालिमं कर्हति । । खेने विवज्जासं - दुगामे कए जहा श्राणंदपुरं ग्रक्कत्थली, ग्रक्कत्थली प्रानंदपुरं । कालवित्र ज्जासो गाढे गेलले अगाडगेलहणं । श्रगाडगेलणे अगागाडगेलक उवा काले हति काले ण गेहति । भावम्मि य अपागं अनिवृत्तं शिव्यं दमेति निव्वयं परं अनित्यं पगासेति । आदिसद्दातो खमादिया भावा वतव्वा ||३३४४ ॥ १ गाठतालक | For Private & Personal Use Only 1 www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy