SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ १६४ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-७० कोति साहू सभावकिसो सरीरेण, पुच्छितो-सो तुमं तवस्सी? सो अप्पाणं पतविस्सं तवस्सिं कहेति। अहवा - सभावकिसो अगिलाणो वि सड्ढे जायति विगतिमादियं, "देहि मे गिलाणो" त्ति । स हिं वा पुच्छितो – “सो तुमं गिलाणो' ? प्रामं ति वदति । अहवा - सड्ढहिं पुच्छित्तो - 'कयरो सो गिलाणो ? देमि से पातोग।" ताहे अप्पाणं वदति, मन्नं वा किसं साधु दरोति अगिलाणं । लुद्धो वा हटे वि गिलाणे गंतुं स जायति – 'सो गिलाणो अज्ज वि ण तरति, देह से दधिखीरादियं पापोग्गं" । कोइ चिरप्पवामी सयणो तस्स सरिसयं साधु दह्र भणेज्ज - एस साहू तस्स सारिक्खो"। ताहे सो साहू भणेज्ज - "सो मि अहं ।" सम्भूतं वा पच्चभिण्णातो अवलावं करेति - "ण वि" ति । सर-वन्नभेदकरणीहिं गुलियाहि वा अप्पाणं अन्नहा करेज्ज ॥३३४६।। एतेसिं कारणाणं, एयतराएण जो विवच्चासे । अप्पाणं च परं वा, सो पावति प्राणमादीणि ॥३३५०॥ दव्वादिविवच्चासं, अहवा वी भिक्खुणो वदेंतस्स । अहिगरणाइ परेहि, मायामोसं अदत्तं च ॥३३५१॥ प्राणादिया य दोसा, संजमवि राहणा य मायाकरणं च, बादरमुसावायभासणं च, "कीस वा अवलवसि ?" ति असंखडं भवे ॥३३५१॥ बितियपदं गेलण्णे, खेत्तसतीए व अपरिणामेसु । अण्णस्सट्टा दुलभे, पत्तेयं चउसु वि पदेसु ॥३३५२।! "गेलन्न" ति दवाववादो। "खेत्तसतीए' त्ति खेत्ताववादो। "अपरिणामेसु'' त्ति कालाववादो "अण्णस्सट्टे दुल्लभे" ति भावाववादो। चउसु वि दवादिएसु पदेसु पत्तेयं एते प्रववादपदा इमेण विधिणा - तत्थ गेलन्ने प्रचित्तस्स अलभ फलाइयं मिस्सं सचित्तं वा प्राणियं, तं च गिलाणो णेच्छति, ताहे सो भण्णति - "एयं प्रचित्तं ।" अहवा प्रचित्तं चेव प्रोसढं पलंबा दियं प्राणियं च गिलाणस्स अप्पत्थं तम्हा ते भन्नति - “एयं मिस्सं सचित्तं संसत्तं वा।" जदि गिलाणो भणेज्जा - "कोस भेऽदो एयं गहियं ?" भन्नति – “मणाभोगा, इयाणि एयं परिटठवेयव्वं ।" "खेत्तासतीए ति" - अतोन्झाए मासकप्पो कतो वासावासो वा, पुग्ने मासकप्पे वासाकाले वा प्रन्नखेत्तासतीर तत्थेव ठिता, ताहे ततो खेत्तातो अन्नो कोति गीतत्थो अन्न खेत्तं प्रपरिणामगाण सकासं पाहुणगो गतो. तेहिं य अपरिणामगेहिं पुच्छित्तो कतो प्रागतो सि ? ताहे सो गीयत्थो वितेति - "मा एते अपरिणामगा नाणिसंति, एते णितियवासं वसति" ति । ताहे सो गीयत्थो भणति - पागतोऽहं साएयातो। ___ इदाणिं कालतो - "अपरिणामगेस" ति कारणे अशुदियत्यमिते घेत्तव्यो, चंदं पाएच्चं भणेज्जा, अणुदियं वा उदियं भगेज्जा, उदिते कारणे वा उदितं अणुदितं भणेज्ज, प्रत्यंगतं वा भणेज्ज घरति ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy