SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र ६५-६७ सुहं प्रावेदंतो अवस्सं पावं वंधति, पुनपावोदया य अवस्सं संसारो भवति, अतो एवं साहुस्स मोक्खो णत्थि । कहं वा एत्थ साहुणा जतियव्व - घटितव्यमित्यर्थः ॥३३३०॥ अहवा ण चेव बज्झति, पुण्णं नावि असुभोदयं पावं । सव्व अणिट्ठियकम्मो, उववज्जति केण देवेसु ॥३३३१॥ अहवा - अणुकंपादिएहि पुण्णं ण बज्झति, ण वा पापं, सब्वहा अपरिक्खीणकम्मे य पुण्णाभावे देवेसु केण हेतुणा उववज्जति ? ॥३३३१॥ एवं चोदकेणोक्ते प्राचार्याह - पुवतव-संजमा होति, रागिणो पच्छिमा अरागस्स । रागो संगो वुत्तो, संगा कम्मं भवे तेणं ॥३३३२॥ भण्णति जहा तु कोती, महल्लपल्ले तु सोधयति पत्थं । पक्खिवति कुभं तस्स उ, णत्थि खतो होति एवं तु ॥३३३४॥ अन्नो पुण पल्लातो, कुंभ सोहयति पक्खिवेति पत्थं । तस्स खो भवतेवं, इय जे तु संजया जीवा ॥३३३४॥ तेसि अप्पा णिज्जर, बहु बज्झइ पाव तेण णत्थि खो। अप्पो बंधो जयाणं, बहुणिज्जर तेण मोक्खो तु ॥३३३५॥ पूर्वा इति प्रथमा । के ते ? तपः संयमश्च । यत्र तपः तत्र नियमात्संयमः, यत्र संयमः तत्रापि नियमात् तपः । उभयोरव्यभिचारप्रदर्शनार्थ तपः संयमग्रहणं । यथा यत्रात्मा तत्रोपयोगः, यत्रोपयोगस्तत्रात्मा इति । सामाइयं छेदोवट्ठावणियं परिहारविसुद्धियं सुहुमसंपरागं च एते पुवतवसंजमा । एते गियमा रागिणो भवंति । पश्चिमा तव-संजमा प्ररागिणो भवंति । तं च प्रहाख्यातचारित्रं इत्यर्थः । अहवा - अणसणादीया जाव सुक्कज्झाणस्स आदिमा दो भेया, पृहुत्तवितक्कसंवियारं एगतवियक्क प्रवियारं च, एते पुन्वतवा । सामाइय-छेद-परिहारसुहुमं च एते पुवतवसंजमा णयमा रागिणो भवात । मुहमकिरियानियट्टी वोच्छिन्नकिरियमप्पडिवाइं च एते पच्छिमा तवा, अहक्खायचारितं पच्छिमसंजमो, एते पच्छिमतवसंजमा नियमा अरागिणो भवंति । एतेहिं पुब्बतवसंजमेहिं देवेहि उववज्जति सरागित्वात् । रागो त्ति वा संगो ति वा एकार्थ । यतो भणितं - "रागो संगो वुत्तो"। अहवा - कम्मजणितो जीवभावो रागो, कम्मुणा सह संजोययंतो स एव संगो वुत्तो। संगातो पगतिभदेण णिवत्तमाणं कम्मं भवति. तेग कम्मुणा उदिज्जमाणेण भवो भवति -- संसार इत्यर्थः । ते य सरागसंजता पल्लघण्णपक्खेवदिटुंतेणं बहुसोधगा अप्पबंधी कमेण पच्छिमे तवसंजमे पप्प मोक्खं गच्छति । एवं सुभपगडिबंधेसु साहवो जतंति । जम्हा पगडिहेतवेसु पवतंतस्स एते दोसा तम्हा ण बीभे, ण वा परं बीहा विज्जा ॥३३३॥ १ गा० ३३३२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy