SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३३२३-३३३०1 एकादश उद्देशकः १८६ णाणस्स जति देसे पदोसं करेंति, आदिग्गहणातो गाणस्स चेव जदि देसे पडिणीयत्तं अंतरायं मच्छरं णिण्हवणं करेति, सायावेयणिज्जस्स निदाणादिएहिं अपसत्थज्झवसातो जदि हेतुए वट्टति, लोनकसायस्स य जइ बंधहेऊए वट्टति तो मासलहुं । असरिसफासे पुरिसस्स इत्थि-णपुंसकफासा असरिसा, इत्थीए पुरिस-गपुंसगफासा असरिसा, सगस्स थी-पुरिसफासा असरिसा, एत्थ असरिसा फासा बंधस्स जति हेऊए वदृति एतेसु सव्वेसु चउलहुगा पच्छित्तं । हासं अरती निद्दा निद्दानिद्दा पयला पयलापयला एयाणं छण्हं पगडीणं जति हेऊसु वट्टति तो मासलहुं पच्छितं ॥३३-५॥ सव्वे णाणपदोसादिएसु थीणे य होति चरिमं तु । निरयाउ कुणिमवज्जे, मिच्छे वेदे य मूलं तु ॥३३२६॥ णाणस्स जति सवस्स पदोसं करेति पडिणीयादिहेतुसु वा वट्टति, थीणगिद्धिगिहाए य जति हेऊए वट्टति तो पारंचियं पच्छित्तं । णिरयाउयस्स कुणिमहेउं एक्कं वज्जेउं सेसेसु महारंभादिएमु जति वट्टति, मिच्छत्तस्स, तिविहवेदहेऊए य वहृतस्स मूलं पच्छित्तं । कुणिमाहारे रागे गुरुगा, दोसे लहुगा ॥३३२६।। तिरियाउ असुभनामस्स चेव हेतूसु मासियं गुरुयं । सेसासु अप्पसत्थासु, होति सव्वासु चउल हुगा ॥३३२७।। तिरियाउ यस्स हेऊहिं सव्वेहि, णामस्म जा अमुभा पगडीतो ताण य हेऊए वति तो सगुरु पच्छित्तं । सेसासु त्ति चउरो दंसणभेया, लोभवज्जा पन्नरस कसाया, हासादिछवके य हास परति वज्जा चउरो भेदा, नीयागोयं, पंचविहं च अंतगयं । एयाण अप्पसत्थाण बंधहे उसु वटुंतस्स च उलहुगा पच्छित्तं ।।३३२७।। चोदकाह - सक्का अपसत्थाणं, तु हेतवो परिहारित्तु पयडीणं । . सादादिपसत्थाणं, कहं णु हेतू परिहरेज्जा ॥३३२८।। प्रप्रशस्तप्रकृतिहेतवो जितुं शक्यन्ते, अशुभाध्यवशायवर्जनात् । कथं नित्यकाल भाष्यत्रगिल साधुः शुभप्रकृतिहेतुन वर्जयति, तेषां शुभाध्यवसायबन्धात् ।। ३३२८।। चोदक एवाह . जति वा बज्झति सातं, अणुकंपादीमु तो कहं साहू । परमणुकंपाजुत्तो, बञ्चति मोक्खं सुहणुबंधी ।।३३२६।। जति सात बज्झति भूया णुकंपाते, प्रादिपद्दातो वयसंपन्नताते संजमजोगुज्जमेण खतिसपनाताते दाणाईए गृभत्तिर।गेण य तो माह एतेहि अणुकंपाइप हि जुनो पुनबंधी कहं गोक्खं गच्छति ? जतो पुत्र मोक्ख. गमगविग्घाय हवति ||: 2009 कि चान्यत् - मुहमवि आवेदंतो, अवस्सममुभं पुणो ममादियति । एवं तु णन्थि मोक्खो, कहं च जयणा भवति एन्थं ॥३३३०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy