SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १८८ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-६५ देवाउयहेतू इमे - देसविरतो सबविरतो बाल-तवेण अकामणिज्जराए सम्मद्दिट्टियाए य देवाउयं बंधति । णामं दुविहं - सुभासुभं । तत्थ सामण्णतो प्रसुभे य इमे हेतू - मण - वय - कायजोगेहि वंको मायावी तिहिं गारवेहि पडिबद्ध । एतेहिं असुभं णामं बज्झति । एतेहिं चेव विवरीएहि सुभं णामं बज्झड । सुभगोत्तस्स इमे हेतू - अरहतेस य साहूसु य भत्तो, अरहंतपणीएण सुपण जीवादिपदत्थे य रोयतो, अप्पमाययाए संजमादिगुणप्पेही य उच्चागोयं बधति । विवरीएहि णोयागोयं । सामण्णतो पंचविहंतराए इमो हेतू - पाणवहे मुसावाते अदिनादाणे मेहुणे परिग्गहे य एतेसु रइबंधगरे, जिणपूयाए विग्धकरो, मोक्ख मग्गं पवजंतस्स जो विग्धं करेति । एतेसु अंतराइयं बंधति । विसेसहेउ उवउज्ज वत्तव्वा । एतेसु हेऊसु णिक्कारणे वट्टतस्स पच्छित्तं भवति ।।३३२२॥ चोदगाह - जाव बायरसंपरातो ताव सवजीवा पाउयवज्जातो सत्त कम्मपयडीतो णिच्चकालं सपभेदा बंधति, कहं अप्पायच्छित्ती भवति ! सपायच्छित्तस्स य सोही णत्थि, सोही अभावे य मोक्खाभावो । आचार्याह - काम आउयवज्जा, णिच्चं वज्झति सव्वपगडीतो । जो बादरो सरागो, तिव्वासु तासु पच्छित्तं ॥३३२३॥ तीव्रषु हेतुषु वर्तमानस्य प्रायश्चितं भवति, न मंदेषु । शेषं कंठं ॥३३२३।। उत्तरप्रकृतीरधिकृत्योच्यते - अहिकिच्च उ असुभातो, उत्तरपगडीतो होति पाच्छत्त । अनियाणेण सुभासु, न होति सहाणपच्छित्तं ॥३३२४॥ अट्ठप्हं पगडीणं जा असुभातो ताणं हेतुसु वटुंतस्स पच्छितं, जहा णाणपदोसादिए सु । जा पुण मुभातो तासु ण भवति पच्छितं, जहा अण्णाणे पदोसं करेति तित्यगरादिपडिणीएमु वा । अनिदाणेण वा सुभं बंधंतम्स पायच्छित्तं ण भवति, जहा तित्यगरनामगोतहेतुसु 'ग्ररहंतसिद्ध" कारग-गाहा - जम्मि भेदे जं पच्छितं भणियं तं तस्स सटाणपच्छित्तं ।। ३३२४।। तं च इमं भण्णति - देसपदोसादीस, साते लोभे अ असरिसे फासे । लहुओ लहुआ पुण हास अरतिनिदाचउक्कम्मि ॥३३२॥ १ आवश्यक-निर्युक्तो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy