SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३३१६-३३२२ । एकादश उद्देशकः १८७ जह मोहणिज्जस्स कोहादियाण उत्तरपगडीणं वजगा सेया भवति तहा भयं च उविहं मोहस्स उत्तरपगडी विज्जेउं श्रे, भवतीत्यर्थः ।।३३२०।। भयउत्तरपगडीए, सेसा मोहस्स सूतिया पगडी । मोहपगडीए सेसा, तु सूतिता मूलपयडीतो ॥३३२१॥ ___ एवं भयं मोहणिजस्स उत्तरपयडी, एयाए गहियाए सेसाप्रो मोहणिज्जस्स उत्तरपगडीतो सूचितातो भवति । एवं सवा चेव मोहपगडिगहिया । मोहमूलपगडीए सेसा सत्त णाणावरणाझ्या मूलपगडीतो सूचिया भवति ।।३३२॥ ता जेहि पगारहिं, बज्झती णाणण्हवादीहि । णिक्कारणम्मि तेस् , बट्टते होति पच्छित्तं ॥३३२२।। ता इति अमूलपगडीयो, पंचाणउइ वा उत्तरपगडीतो, सम्यक्त्वमिथयोर्वन्धो नास्तीत्येवं पंचनवति । एयातो दोहि बंधहेउप्पगारेहि बझंति तेसु वटुंतस्न पच्छित्तं भवति । ते य इमे। । णाणं जस्स समोवे मिक्खियं तं निण्हवति । २ नाणिपुरिसस्स पडिगीयो। ३ अधिज्जतो वा अंतरायं करेति । ४ जीवस्स वा जाणोवघायं करेति । ५ गाणिपुरिसे वा पदोसं करेति । एवमादिहि पंचविहं गाणावरणं बज्झइ । एतेमु चेव सविसेमेस नवविध दमणावरणं बज्झति । भूनाणुकंपयाते वयागुपालगाते खंतिसंगणयाए दारूईए गुरुभत्तीने एतेहि सातावेदणिज्जं वति । विवीयहेऊहिं असतं । मोहणिज्ज दुविधं - दमणमोहं चरिनमोहं च । नन्य दसण मोहे अरहंतपडिणीययाए एवं सिद्ध चेतिय तवस्मि-मय-धम्म संघस्म य पडिणीयत्तं करेंतो दसामहं बंधति। तिब्बकसायताए बहुमोहयाते रागदोसमपन्नयाते चरित्तमोहं बंधति । ग्राउयं च उव्विहं - तत्थ गिरयाउयस्म दमो ऊ --मिच्छतेण महारंभयाते महापरिगहाते कृणिमाहारेणं णिस्सीलयाते मज्भाणेण य णिरयाणिवंधति । निरियाउयम्म इमो हेतू - उम्मग्ग देमणाते संतमग्गविप्पणासणं माइल्लयाते सदसीलनाते ससल्लमरणे गं : एवमादिएहि तिरिया उप निबंधति । इमे मण्याच्यहे उणो - विग्यविणो जो जीवो ताक सातो, दापरतो. पगतिभद्दयाए मगुयाउयं बंधति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy