SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १८६ सभाष्य-चूर्णिके निशीथसूत्रे कथम् ? उच्यते - जतो प्रादाषेण हत्थद्वितेण दिव्व मणुय तेरिच्छयाण बिभेति । श्राजीवणं वित्ती, सा च दिव्व मणुय-तेरिच्छान्यतमाधीना । मरणं प्राणपरित्यागः, अमावपि दिव्य- मनुष्य-तियं गन्यतमभावावस्थस्येति । णारका किल मरणभयमिच्छन्त्येव । अकस्मात् कारणात् त्रिविधमेव मरणभय । असिलोगो वि दिव्व मणुएस संभवति । सन्नी य पंचेंदियतिरिएसु प्रक्रस्माद्भयं साणे गमोतरति । एवं सत्तभया चउसु भएसु समोतारिता । एत्थ समणस्स श्रादाणभयं ण होज्ज । हवा - समणो वि देहोवही चेव, प्रादाणभयं भवति ।। ३३१५।। चोदगाह - कह देवही प्रादाणभयं ? उच्यते --- एगेसिं जं भणियं, महब्भगं एतदेव विहिसुत्ते । तेणादाणं देहो, मुच्छासहियं च उवकरणं ॥ ३३१५॥ बंभचेरा विधिमुत्तं, तत्थ भणियं -- एतदेवेगेसि महद्भयं भवति एतदेव सरीरं, एगेसि श्रविरयजीवाणं महंतं भयं तेण कारणेण देहो आदाणं भवति, उवगरणं च मुच्छासहियं आदाणं भवति, न सेसं ||३३१६ ॥ रक्खस- पिसाय - तेणाइएस उदयग्गि- जड्डमाईसु । तव्चिवरीयमकम्हा, जो तेण परं च अप्पाणं ||३३१७|| रक्खस- पिसायादियं दिव्वं, तेणादियं माणूस, उदय-ग्गि-जडुमादियं तेरिच्छ, कस्माद्भयं च । एते चउतिहेण जो अप्पाणं परं उभयं वा ॥ ३३१७॥ बीहावेती भिक्खू, संते लहुगा य गुरुमसंतम्मि . णादी मिच्छतं, विराहणा होति सा दुविहा ||३३१८|| संते लहुगा, असंतेसु चउगुरुगा इत्यर्थः । दुविहा प्राय -संजमविराणा ॥ ३४१८।। नोवेक्खतिप्पाणं, ण इव परं खेत्तमादिणो दोसा । भूहि व घेप्पेज्जा, मेसेज्ज परं च जं चऽण्णं ॥ ३३१६॥ [ सूत्र - ६५ अप्पाणं परं बीहावेतो श्रप्पाणं परं च णावेक्खति, बीहंतो सयं परो वा खित्तचित्तो भवेज, तत्थ मूलं, गिलाशारोवणा य । भीओ वा संतो तं चैव बीभावेतो हणेज्ज, भीतो वा भूतेश घेप्पेज्जा, गहग्गहितो वा परं भीसेज्ज, तत्थ पि बहु पंतावणादिया दोसा । "जं चऽण्णो" त्ति खेत्तादिग्रणपज्झो छक्कायवि राहणं करेज्ज, एत्थ से कार्याणिफण्णं ||३३१६ ।। जम्हा भए कज्जमागे एते दोसा तम्हा भयं ण कायव्वं । इमं कारणं जह मोहप्पगडीणं कोहातीणं विवजणा सेया । तह चउकारणमुदयं, भयं पि न हु सेवितं सेयं ॥३३२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy