SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३३१२-३३१५ ] एकादश उद्देशक: १८५ जे भिक्ख गामाणुगाम दूइज्जमाणे अण्णउत्थियस्स वा गारत्थियस्स वा सीस दुवारियं करेइ, करेंतं वा सातिज्जति ॥सू०॥६३।। पायप्पमज्जणादी, सीसदुवारादि जे करेजाहिं । गिहि-अण्णतित्थियाण व, जो पावति अाणमादीणि ||३३१२।। च उगुरु से पच्छित्तं, प्राणादिया य दोसा भवंति । मिन्छन थिरीकरणं । सेहादियाण य तत्थ गमणं । पवयगस्स य अोभावणा । जम्हा एते दोसा तम्हा एतेसि बेयावच्चं णो कायब्वं ।।३३१२।। कारणे पुण कायव्वं - बितियपदमणप्पज्झे, करेज्ज अविकोविते व अप्पज्झे । जाणते वा वि पुणो, परलिंगे सेहमादीसु ॥३३१३।। कारणे परलिंगपवण्णो करेज्जा, सेहो वा अणलो विगिचियवो तस्स करेंतो सुद्धो, तस्सग्गतो वा पनवणं करेंतो सुद्धो। ___ अहवा - सेहो प्रागतो परिस्संतो दवलिंगेण, तस्स विस्सामणादि कायव्वं । अप्पसागारिए जयण करेंतो सुद्धो॥३३१३॥ जे भिक्ख अप्पाणं बीभावेति, बीभावेतं वा सातिज्जति ।।सू०॥६४॥ जे भिक्खू परं बीभावेति, वीभावेतं वा सातिज्जति !सू०॥६॥ उभयं वा। अनन्यभावे प्रात्मवात्मा, पृथग्भावे प्रात्मव्यतिरिक्तः परः, प्रात्मपरव्यपदेशेनोभयं भवति । ऐहिकपारत्रिकं भयोत्पादन बी भावनं, च उगुरु पच्छित्तं प्राणादिया य दोसा भवन्ति । दिव्य-मणुय-तेरिच्छं, भयं च आकम्हिकं तु णायव्वं । एक्केक्कं पि य दुविहं, संतमसंतं च णायव्वं ॥३३१४॥ भयं चउब्विहं उप्पज्जति -- पिसायादिएहितो दिव्वं तेणादिएहि तो माणुस्स, पाउ-ते उ-वाउ-वणस्सइयाइएहिं तो य तेरिच्छं, निर्हेतुक चउत्थं अकस्माभयं भवति । एक्केक्कं पुगो दुविहं - संतासंतभेएण । पिसाय तेण-सिंघाइएमु दिद्वेसु जं भयं उप्पज्जति तं संतं, अदितुमु असंतं । अकस्माद्भयं संतं, आत्मसमुत्थं मोहनीयभयप्रकृत्युदयादुद्भवति असंतं, अकस्माद् भयं भय कारणसकल्पिताभिप्रायोत्पन्नं ।।३३१४॥ चोदकाह - ननु इहलोकभयं परलोकभयं प्रादाणभयं प्राजीवणाभयं अकस्माद्भयं मरण भयं प्रसिलोगभयं एयं सत्तविहं भयमुत्तं, कहं चउन्विहं भणह ? आचार्याह - कामं सत्तविकप्पं, भयं समासेण तं पुणो चउहा । तत्थादाणं समणे, ण होज्ज अहवा वि देहुवही ॥३३१|| काभं शिष्याभिप्रायानुमतार्थे, तदेव सत्तविहं भयं संखिप्पमाणं चउब्विधं भवति । कहं पुण संखिप्पति ? उच्यते - इहलोग भयं मणुयभए समोतरति, परलोगभयं दिव्व-तिरियभएसु समोतरति । भादाणे प्राजीवण-मरण-प्रसिलोगभयं च-एते चउरो वि तिसु दिवादिएमु समोतरंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy