SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३२६४-३३०१३ एकादश उद्देशकः सक्खेते पादासतीए दुल्समेसु वा मसिवेहितो वा गंतुमसमत्यो, महवा पादभूमीए अंतरा वा मसिवं मोमं वा रायदुटुबोहिगमयं वा सयं गिलाणवावडो वा, सेहस्स वा तत्थ सागारियं, मा सो सीदेखा, चरित्तदोसा वा, तत्थ प्रणेसणादिया दोसा. सावयभयं वा तत्थ ॥३२६६॥ एवमादिकारणेहिं इमं जयणं करेंति - अप्पाहेंति पुराणातिगाण सत्थे आणयह पातं । तेहि य सयमाणीए, गहणं गीतेतरे जयणा ॥३२६७।। अप्पाहणं सदेसो, पुराणम्स संदिसंति । मादिग्गहणेणं गिहीताणुव्वयसावगस्स वा सम्मदिद्विणो संदिसंति - पादं सत्थेण प्राणयह । तेहि वा प्राणिता जदि सव्वे गीयत्था तो गेण्हंति । इतरे अगीयत्या तेसु जयणं करेंति, पुब्वं पडिसेहित्ता छिन्ने भावे तेहि य जयंता जता अत्तट्ठिया तदा गेण्हंति ॥३२६७॥ एसेव गमो णियमा, आहारे सेसते य उवकरणे। पुव्वे अवरे य पदे, सपच्चवाएतरे लहुगा ॥३२६८॥ जो पादे विही भणितो एसेव विधी पाहारे, सेसोवगरणे य दृट्ठव्वो । सपञ्चवाते, इतरे पुण णिपच्चवाते सव्वत्थ चउलहुगा ॥३२६८॥ जे भिक्खू धम्मस्स अवणं वदात पदत वा सातिज्जति ॥२०॥६॥ "धृञ् धारणे", धारयतीति धर्मः, ण वणो प्रवणो णाम अयसो अकीतिरित्यर्थः। “वट व्यक्तायां वाचि"। दाहो य होइ धम्मो, सुयधम्मो खलु चरित्तधम्मो य । सुयधम्मो सज्माओ, चरित्तधम्मो समणधम्मो ॥३२६६।। सुयधम्मो खलु दुविहो, सुत्ते अत्थे य होइ णायव्यो । दुविहो य चरणधम्मो, य अगारमणगारियं चेव ॥३३००॥ पंचविधो सज्झातो सुयधम्मो । सो पुण दुविहो - सुत्ते प्रत्ये य । चरित्तधम्मो दुविहो- अगारधम्मो प्रणगारधम्मो य। एक्केक्को दुविहो - मूलुत्तरगुणेसु ॥३३००॥ दुविहो तस्स अवण्णो, देसे सव्वे य होति णायव्यो। सुत्तणिवातो देसे, तं सेवंतम्मि आणादी.॥३३०१।। देसे सव्वे वा सुयम्स अवष्णं वदति । एवं चरित्ते वि दुविहो अवण्णो। सुत्तस्स देसे चउलहुगा, पत्थस्स देसे चउगुरुगा। सव्वसुयस्स अवणे भिक्खुणो मूलं । अभिसेयस्स प्रणवट्ठो । गुरुणो चरिमं । एवं दाण पच्छित्तं । प्रावज्जणाए तिण्ह वि सव्वे सुत्ते प्रत्थे वा पारंचियं । गिहीणं मूलगुणेसु जति देशे भवणं वदति तो चउगुरुग, सबहिं मूलं । गिहीणं उत्तरगुणेसु जति देसे अवष्णं वदति तो च उलहुगा। गिहीणं सबुत्तरगुणेसु चउगुरुगा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy