SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १७६ समाष्य चूणिके निशीथसूत्रे [ सूत्र ८-९ खेत्तातीमो अद्ध-जोयणातो परतो। ___ कालातीतो वासासु गहणं करेति, दुमासं वा अपूरेत्ता गहणं करेंति, राम्रो वा । एतं सब्वं कारणे विसुद्धे अणुण्णायं । पकप्पे पकप्पो गच्छवासो । अहवा - णिसीहझयणं ॥३२६२॥ जे भिक्खू परमद्धजोयणमेरातो सपञ्चवायंसि पायं अभिहडं आहट्ट दिज्जमाणं पडिग्गाहेति, पडिग्गाहेंतं वा सातिज्जति ।।सू०।८।। अद्धजोयणातो परतो सपच्चवातेण पहेण अभिहडं अभिराभिमुख्ये 'हब हरणे" अभिमुखं हृतं प्रानीतमित्यर्थः । जो भिक्खू प्रागावेइ तं पडिग्गाहेति वा सो प्राणादी पावति चउगुरु च से पच्छित्तं । एसो चेव - अत्थो इमो - परमद्धजोयणाओ, सपच्चवायम्मि अभिहडाणीयं । तं जे भिक्खू पायं, पडिच्छते आणमादीणि ॥३२६३।। कंठा इमेहिं वा सावायो पथो - सावततेणा दुविधा, सव्वालजला महानदी पुण्णा । वणहत्थि दुट्ठसप्पा, पडिणीया चेव तु अवाया ॥३२६४॥ सीहादिया सावया, तेणा दुविहा - सरीरोवकरणे । जले -- गाहमगराईएहिं सव्वाला महाणदी वा अगाधा पुणा । वणहत्थी वा दुवो पहे, कुंभाकारादिसप्पा वा पहे विजंति, गिहीण वा वेरियादिपडिणीया संति । ॥३२६४॥ एवमातिप्रववातेहिं इमे दोसा - तेणादिसु जं पावे, तं वा पावंति अंतरा काया । बद्धहितमारित वा, उड्डाहपदोसवोच्छेदो ॥३२६५|| ___ सो निहत्थो आणित्तो तेणगसमीवातो जं घातादि पावति । प्रादिसद्दातो सिंहवग्घादियाण वा समीवातो जं पावति, सो वा गिहत्थो आसुरुत्तो जं कंडादिए' तेणादिपहारे पावति, अंतरा वा पुढवादिकाए विराहेज्ज, बंदिग्गहतेणेहिं वा बद्धो, हिरो वा, जुज्झतो वा मारितो, ताहे सयणादिजणो भासति – संजयाण पादे णेतो सावगो मारिउ त्ति, एवं उड्डाहो, तस्स वा सयणिज्जा पदोस गच्छेज्जा, तद्दवण्णदव्वस्स वा वोच्छेद करेज्ज, सो वा पदोसं गच्छे, वोच्छेदं वा करेज्ज । जम्हा एवमादि दोसा तम्हा पाहडं णो गेण्हेज्जा, अप्पणा गवेसेज्ज ॥३२६५।। बितियपदेण गिहत्थाणीतं पि गेण्हेज्जा - असिवे प्रोमोयरिए, रायदुढे भए व गेलण्णे। सेहे चरित्तसावय, भए य जयणा इमा तत्थ ॥३२६६॥ १ यष्टि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy