________________
भाष्यगाथा ३२८४ - ३२९२ ]
एकादश उद्देशक:
खेत्तब्भंतरे अलब्भमाणे विहरंते चेव भायणभूमि गंतव्वं - बितियपदं गेलणे, वसही भिक्खमंतरे । मज्झायगुरूजोगे, सुणणा वत्तणा गणे || ३२८८||
लन्नाइयाण इमा व्याख्या
दुह गेलणम्मी, वसही भिक्खं च दुल्लभं उभए । अंतरविगिट्टि सज्झाओ णत्थि गुरूणं व पाउग्गं || ३२८६ ॥
-
दुहतो गेलनं प्रप्पणो परस्स ।
अहवा - प्रणागाढं गाढं ति । "दुहतो" त्ति खेत्तकाले अतिक्कमं करेति ।
गिलाणकारणेण - सयं गिलाणो गिलाणवावडो वा ण तरति गंतुं जत्थ भायणा उप्पज्जंति, ताहे
दूरातो वि भायणा अंतरपल्लीयासु श्राणिज्जंति, अन्नतरपोरिसीए वा गेहेजा ।
-
अहवा अहवा उभए गिलाणस्स गच्छस्स य भिक्खवसही य दुल्लभा ।
अहवा - " उभए " त्ति पायोग्गं नत्थि सुत्तत्थपोरिसीतो वि प्रकाउं पादग्गहणं करेंति ।
अहवा - बालवुड्डा उभयंतेहि प्राउलो गच्छो संकामेउं ण सक्कति, गामंतराणि वा विगिट्ठाणि । अहवा - तम्मि भायणदेसे सज्झातो न सुज्झति । गुरूण व भत्तपाणादीयं पायोग्गं णत्थि, प्रागाढ जोग्गं वा वहति ॥ ३२८६।।
-
भायणदेसे भिक्खं दुल्लभं वसही वा दुल्लभा, उभयं वा दुल्लभं ।
पट्टावा, अप्पा वा ते खेत्ता,
हिणवगाहियं च ते उ वत्र्त्तेत्ति ।
गच्छस्स व णत्थि पात्रोग्गं ॥ ३२० ॥
"अणुप्रोगो पट्ठविउ "त्ति प्रत्थं सुणेति त्ति वृत्तं भवति, अभिणवधारितं वा सुत्तत्थं वा वत्तेति । भायणभूमी वा मासकप्पपाउग्गा खेत्ता प्रप्पा - गच्छस्य आधारभूता न भवतीत्यर्थः । सबालवुड्ढस्स वा गच्छस्स वत्थपातोग्गं णत्थि ॥ ३२६० ॥
-
एएहिं कारणेहिं, गच्छं श्रसज्ज तिनि चतुरो वा ।
गच्छति निव्भयं भाणभूमि वसहादिसु सुहं ॥ ३२६१॥
१७५
एवमादिएहि कारणेहि भाणभूमि गच्छो ण गच्छइ । 'गच्छमासज्ज" ति त्रिचतुरो वा साहू णिन्भयं भाणभूमिं गच्छति । ते य गीयत्था वसभा वच्वंति । तेसिं प्रप्पाणं सुलभं भत्तपाणवसहीमादी भवति
।।३२६१ ।।
गणणाप्रमाणातिरिक्तमपि ग्रहीतव्यं, कुतः ?
-
Jain Education International
लंबणे विसुद्ध दुगुणो तिगुणो चउग्गुणो वा वि ।
•
खेताकालादी, समणुण्णा व कप्पम्मि || ३२६२॥
विसुद्ध प्रालंबणे दुगुणो तिगुणो वा चउग्गुणो वा पादपडोयारो घेत्तव्वो, प्रविसद्दातो वत्थादियो वि ।
For Private & Personal Use Only
www.jainelibrary.org