SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसत्रे । सूत्र -१ साहूणं मूलगुणेसु उत्तरगुणेमु य जति देसे अवष्णं वदति तो चउगुरुगा, दोसु वि सम्वेसुं मूसं। एत्य प्रत्यस्स देसे गिहीण य, मूलगुणदेसे साहूण य, उत्तरगुणदेसे सुत्तणिवादो भवति । एवं प्रवणवयणं सेवंतस्स प्राणादिया दोसा भवंति ॥३३०१॥ मूलगुण-उत्तरगुणे, देसे सव्वे य चरणधम्मो उ । सामादियमादी उ, सुयधम्मो जाव पुव्वगतं ॥३३०२॥ सामाइयमाईए, एक्कारसमाउ जाव अंगातो। अह देसो एत्थ लहुगा, सुत्ते अत्थम्मि गुरुगादी ॥३३०३॥ पूव्वद्धं गतार्थत्वात कंठं । सुयस्स सामादियादि-जाव-एक्कारसअंगा-ताव-देसो, एयं चैव सह पुब्वगएण सव्वसुय सव्वम्मि तु सुयणाणे, भूया वाते य भिक्खुणो मूलं । गणि आयरिए सपदं, दाणं आवज्जणा चरिमं ॥३३०४॥ गिहिणं मूलगुणेस, देसे गुरुगा तु सम्वहिं मूलं । उत्तरगुणेसु देसे, लहुगा गुरुगा तु सव्वेसिं ॥३३०५॥ मूलगुणे उत्तरगुणे, गुरुगा देसम्मि होंति साहूणं । सव्वम्मि होति मूलं, अवण्णवायं वयंतस्स ॥३३०६।। कहं पुण वदंतो प्रासादेति ? जीवरहिते व पेहा, जीवाउलमुग्गदंडता मोयं । को दोसो य परकडे, चरणे एमातिया देसे ॥३३०७॥ जीवेहिं विरहिते जाव पडिलेहणा कज्जति सा निरत्थिया । जीवाउले वा लोगे बंकमणादिकिरियं करेंतो कहं णिद्दोसो ? परित्तेगिदियाण य संघट्टणे मासलहुदाणे, एवं अप्पावराहे उग्गदंडया मजुत्ता। जं व बितियपदे णु मोयायमणं भणियं तं पि प्रजुत्तं, - प्राहाकम्मादिएसु परकडेसु को दोसो ? एवमादि चरणस्स देसे अवष्णो । सर्व यम-णियमात्मकं चारित्रं कुशलपरिकल्पितं एष सर्वावर्णवादः ॥३३०७॥ इमेरिसं सुत्ते अवणं वदति - काया वया य तच्चिय, ते चेव पमाय अप्पमादा य । जोतिस-जोणि-णिमित्तेहिं किं च वेरग्गपरयाणं ॥३३०८॥ प्रयुत्तं पुणो पुणो कायवयाण वण्णणं पमादप्पमायाण य। किं वा वेरग्गपवण्णाणं, जोतिसेण बोषीपाहुडेण वा णिमित्तेप वा । सव्वं वा पागतभासाणिबद्धं, एवमादि सुय-मासायणा। एवं प्रवन्न वदंतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy