________________
सभाष्य-चूणिके निशीथसूत्र
[ सूत्र १-६ जे भिक्खू अय-बंधणाणि वा तंब-बंधणाणि वा तउय-बंधणाणि वा कंस
बंधणाणि वा रुप्प-बंधणाणि वा सुवण्ण-बंधणाणि वा जायरूयबंधणाणि वा मणि-बंधणाणि वा कणग-बंधणाणि वा दंतबंधणाणि वा सिंग-बंधणाणि वा चम्म-बंधणाणि वा चेल-बंधणाणि वा
संख-बंधणाणि वा वइर-बंधणाणि वा करेइ, करेंतं वा सातिजति।।स्॥४॥ जे भिक्खू अय-बंधणाणि वा तंब-बंधणाणि वा तउय-बंधणाणि वा कंस
बंधणाणि वा रुप्पबंधणाणि वा सुवण्ण-बंधणाणि वा जायरूवबंधणाणि वा मणि-बंधणाणि वा कणग-बंधणाणि वा दंतबंधणाणि वा सिंग-बंधणाणि वा चम्म-बंधणाणि वा चेल-बंधणाणि वा
संख-बंधणाणि वा वइर-बंधणाणि वा धरेइ, धरतं वा सातिजति।।।।५॥ जे भिक्खू अय-बंधणाणि वा तंब-बंधणाणि वा तउय-बंधणाणि वा कंस
बंधणाणि वा रुप्प-बंधणाणि वा सुवण्ण-बंधणाणि वा जायरूवबंधणाणि वा मणि-बंधणाणि वा कणग-बंधणाणि वा दंत-बंधणाणि वा सिंग-बंधणाणि वा चम्म-बंधणाणि वा चेल-बंधणाणि वा संख-बंध
णाणिवा वइर-बंधणाणि वा परिभंजइ, परिभंजंतं वा सातिज्जति।।म्॥६॥ अयमादिया कंठा । हारपुडं णाम, (?) अयमाद्याः पात्रविशेषाः मौक्तिकलताभिरुपशोभिता । मणिमादिया कंठा, मुक्ता शैलमयं चेलमयं प (वा) सेप्पतो खलियं वा पुडियाकारं कजइ।
प्रथमसूत्रे स्वयमेव करणं कजइ । द्वितीयसूत्रे अन्यकृतस्य धरणं ।। तृतीयसूत्रे अयमादिभिः स्वयमेव बंधं करोति । चतुर्थसूत्रे अन्येन अयमादिभिर्बद्धं धारयति । . अयमाई पाया खलु, जत्तियमेत्ता उ आहिया सुत्ते ।
तब्बंधणबद्धा वा, ताण धरतम्मि आणादी ॥३२७७॥ करणे धरणे प्राणाणवत्थमिच्छतविराहणा य भवइ । चतुगुरुगं च से पच्छित्तं ।। २७६।। इमो 4 भावपडिसेहो भण्णति -
तिण्हट्ठारसवीसा, सतमझाइजा य पंच य सयाणि । सहसं च दससहस्सा, पण्णास तहा य सयसहस्सा ॥३२७८|| मासो लहुओ गुरुओ, चउरो मासा हवंति लहुगुरुगा ।
छम्मासा लहुगुरुगा, छेदो मूलं तह दुगं च ॥३२७६।। १ तृतीय - षष्ठ सूत्रे चूर्णो न गृहीते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org