SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ एकादश उद्देशकः उक्तो दशमोद्देशकः । इदानीमेकादशः प्रारभ्यते । ग्रस्याभिसंबंधो इमो -- वृत्तं वत्थग्गहणं, दसमे एगारसे उ पादस्स । कालस्स व पडिसेहो, वुत्तो इणमो उ भावस्स ॥३२७६॥ दशमे अंतसूत्रेषु वस्त्रग्रहणमुक्तं, एकादशे प्राद्यसूत्र पात्रग्रहणमुच्यते । एष संबंधः । ग्रहवा - दशमसूत्रे कालप्रतिषेध उक्तः । इह एकादशाद्यसूत्रे भावप्रतिषेध उच्यते ॥३२७६॥ जे भिक्ख अय-पायाणि वा तंव-पायाणि वा तउय-पायाणि वा कंस-पायाणि वा रुप्प-पायाणि वा सुवण्ण-पायाणि वा जायरूव-पायाणि वा मणिपायाणि वा कणग-पायाणि वा दंत-पायाणि वा सिंग-पायाणि वा चम्म-पायाणि वा चेल-पायाणि वा संख-पायाणि वा वइर पायाणि वा करेइ, करतं वा सातिज्जति ॥८॥१॥ जे भिक्खू अय-पायाणि वा तंव-पायाणि वा तउय-पायाणि वा कंस-पायाणि वा रुप्प-पायाणि वा सुवण्ण-पायाणि वा जायरूव-पायाणि वा मणिपायाणि वा कणग-पायाणि वा दंत-पायाणि वा सिंग-पायाणि वा चम्म-पायाणि वा चेल-पायाणि वा संख-पायाणि वा वइर पायाणि वा धरेइ, धरतं वा सातिजति ।।सू०॥॥२॥ जे भिक्व अय-पायाणि वा तंव-पायाणि वा तउय-पायाणि वा कंस-पायाणि वा रुप्प-पायाणि या सुवण्ण-पायाणि वा जायरूव-पायाणि वा मणिपायाणि वा कणग-पायाणि वा दंत-पायाणि वा सिंग-पायाणि वा चम्म-पाचाणि वा चेल-पायाणि वा संख-पायाणि वा वइरपायाणि वा परि जइ, परिभुजंतं वा सातिजति ।।सू०॥३॥ Jain Education International For Private & Personal Use Only 'www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy