SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३२७७-३२८३ ] एकादश उद्देशकः एगा दिया - जाव- तिनि कहावणा जस्स मुल्लं, एयं घरेंतस्स मासलहुं । चउरादिया- जाव अट्ठारस कहावणा जस्स मोल्लं, एयं धरेंतस्स मासगुरु । वीसाए चउलहुं । इक्कीवीसाइ - जाव-सयं पूरं एत्थ चउगुरुगा । एगुत्तरादियसयानो - जाव- प्रड्डाइजा सया एत्थ छल्लहुगं । तदुवरि एगुत्तरवुड्ढी ए- जाव- पंचसया एत्थ छग्गुरुगा । एवं सहस्से छेदो । दस सहस्सेसु मूलं । पन्नासाए सहस्सेसु प्रणवट्ठो । सयस हस्से पारंचियं । एक्केके ठाणे श्राणाइया दोसा || ३२७६ ॥ इमे प्रायसंजमविराहणादोसा - भारोभयपरितावण, मारणे अहिकरण अहियकसिणम्मि । पडिलेहाणालोवो, मणसंतावो तुवादाणं ॥ ३२८० ॥ पमाणातिरिते भारो भवति । अधवा भारेण वा परिताविजति । तेगेहि वा तदट्ठा गहिश्रो परिताविज्जति । " मा एस चेव यं काहेति" त्ति तेणगा वा म!रेंज । तेहिं य गहिए पाए अहिकरणं । 1 भारभयाण विहरति । भएण वा ण विहरइ - " मा मे एयं उक्कोसं पत्तं हीरेजा" । अधवा अरितं अनुपयोगित्वात् श्रधिकरणं । एते गणणाधिके पमाणाधिके मुल्लाधिके य दसदोसा भणिया । मुल्लपमाणकसिणं च जइ पडिलेहंति तो तेगगा पडुप्पाय त्ति हरंति य ते, प्रतो अपडिले हिए उवहिणिफण्णं संजमविराहणा य । १७३ गणणाइरितं जइ पडिलेहेइ तो सुत्तत्यपलिमंथो, अपडिलेहिए उवहिणिष्कण्णं संजमविराहणा य । अतिरित्तग्गणाए अप्प डिलेहणाए य श्राणालोवो कम्रो नवति । कसिणाव राहे मणसंतावो भवइ । एरिसं तारिस मज्झ पायं प्रति त्ति, खितादि वा भवे, कसिणं च सेहस्स उष्णिक्खिविउकामस्स उवादाणं भवइ । जम्हा एते दोसा तम्हा 'महद्वणमोल्लाई पायाई ण घरेयव्वाई || ३२८०॥ त्रितियपदं गेलणे, सतीए प्रभाविते य गच्छमि । सिवादी परलिंगे, परिक्खणट्ठा विवेगो वा ।। ३२८१ ॥ दोसह संजोगो, तं चिय रजतादि श्रहव वेज्जेट्ठा । मल्लगमभावितम्मी, पइदिणदुलभे व रथतादी ॥३२८२ ॥ Jain Education International श्रयमाइपात्र वेज्जुवदेसेण गिलाणस्स श्रोसहं ठविज्जति, संजोइए वा वेज्जट्ठा वा घेप्पइ । राया रायमच्चो वा पव्वाविश्रो सिया, तस्स य कणगमाइपादोवचियस्स कंसभायणे मा छड्डी गेलन्नं वा भवेज्ज ते कणगादि घेप्पेज्ज । " असइ " त्ति लाउयमादियाभावे प्रयमादियं गेण्हेज्ज । तत्थ वि अप्पमुल्लं । गच्छे वा प्रभाविया श्रत्थि तेसि अट्ठाए मुल्लगं गिण्हेज्ज । पतिदिणं श्रलभंते दुल्लभे वा रयतादि घेप्पेज्ज ।। ३२८२ ॥ गच्छे व करोडादी, पतावणट्ठा गिलाणमादीणं । प्रसवे सपक्खपंते, रायदुट्ठे व परलिंगे || ३२८३ ॥ १ " महद्धणे श्रप्पधणे व वत्थे" इति बृह० उद्दे० ३ गाथा ३६६७ । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy