SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सभाष्य - चूर्णिके निशीथसूत्रे [ सूत्र- ४७ अहवा - जत्थ वासं ठिता तत्थ चउपाडिवयदिणादारम्भ सर्द्विदिणा वत्थग्गणं कायव्वं । कारणे पुण श्रोमंथगपरिहाणीए श्रउणसद्विदिणा रब्भ एक्केक्कपरिहाणीए जाव कतियपोणिमपा डिवयं एक्कं परिहरिय गेहति । वासावासं जत्थ ठिता तत्थ सा विधी भणिता ।।३२६५।। १६८ उडुद्धिमासक पंठिता तत्यिमा विधी बितिए वि समोसरणे, मासा उक्कोसगा दुवे होंति । मंथगपरिहाणी, य पंच पंचेग य जहण्णे || ३२६६ ॥ उडुबद्धियमासको सम्वो बितियसमोसरणं भण्णति, तत्थ वि उक्कोसेण्णां दो मासा परिहरियन्त्रा । कारणे श्रोमंथ-एग-पणगेगदिणपरिहाणी पूर्ववत्, पणगपरिहाणीए पणगं जहणं, एगदिणपरिहाणीए - एगदिणो जहण्णो, तं परिहरिय गेहति ॥३२६६ ।। एसेवऽत्योवक्खाणगाहा अपरिहरंतस्सेते, दोसा ते चेत्र कारणे गहणं । बाल- बुड्ढाउले गच्छे, असति दस पंच एक्को य || ३२६७॥ उडुद्धियखेत्ते एते दोमासे अपरिहरतस्स जे वासाखेत्ते दोसा भगिता ते चैव भवंति । उडुबद्धियखेत्ते बालादिकारणेहि, असति वा उवकरणस्स, ग्रोमंथगपरिहाणीए जहण्णपवखे दस पंच वा एगंवा दि परिहरिय गेहति ॥३२६७।। परवखेत्ते संविग्गसंतिए दोहिं मासेहि पुगेहि उवरि जहयोग पंचहि य दिणेहिं खेत्तिएहि उवकरणे हिए सि ण कप्पति किं चि घेत्तुं । जो गेहति तस्सिमो दोसो कारणाणुपालगाणं, भगवतो आणं पडिच्छमाणाणं । जो अंतरा उ हति, तट्ठाणारोवणमदत्तं ॥ ३२६८ || कारणं क्रिया, पिंडविसोहियादिया । "पिंडस्स जा विसोही " गाहा पुरिसीहि पालियं जे पच्छा पालयंति ते कारणाणुपालया । भगवतो वद्धमाणस्स प्राणं पडिच्छति यथा भगवता उक्तं - अभिलाप्यादिपदार्थप्ररूपणा तथा प्रतिपत्या श्राज्ञाप्रतिपन्ना भवति । एरिसगुणजुत्ताणं साहूणं अंतरागृहीते उबकरणे जो गेहति साहू तम्स पच्छित्तं तट्टाणारोवणा - चाउम्मासुक्कोसे, मासियं म .य, पंच जहण्णे, भगवया अणणुणायं ति प्रदत्तादानं भवति ॥ ३२६८ ।। उवरिं पंच पुणे, गहणमदत्तं गत त्ति गेण्हति । अणपुच्छ दुपुच्छा, तं पुण्णे गत ति गेण्हति ॥ ३२६६ ॥ परखेत्ते दोण्ह मासाणं उवरि पंचसु दिणेसु प्रपुष्णेसु जति गेण्डति तत्थ वि तट्ठाणारावणमदत्तं भवति । श्रह जाति णिस्संदिद्धं खेत्तसामिणो परं विदेसं गता तो दो मासोवरि पंचदिणेसु गेव्हंति, खेत्तिएहिं वत्थग्गणं कयं ण कयं ति श्रणापुच्छा ॥ ३२६६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy