SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३२५४--३२६५ ] दशम उद्देशकः १६७. दो मासे परिहरित्तु ततियमासे गेहंति । अहवा - चउपाडिवए कारणे ण णिग्गया उवकरणावेक्खं जावतियं कालं अणुवास वसंति तं पि खेत्ता बाहिरज्झोसियं - क्षपिमित्यर्थः ॥३२६०॥ चउपाडिवए इमेहि कारणेहि ण णिग्गया - चिक्खल्ल वास असिवातिएसु 'जति कारणेसु गेहंति । देंते पडिसेहेत्ता, गेहंति तु दोसु पुण्णेसु ॥३२६१॥ सचिखल्ला पंथा, वासं वा णोवरमते, बाहिं वा असिव-प्रोमदुब्भिक्खादिया। एवमादिकारणेहि ण णिग्गया, तत्थ दोसु मासेसु अपुणे जति कोति वत्थाणि देज ते पडिसेहेयव्वा । जाहे दो मासा पुण्णा, भवंति ताहे गेहंति ॥३२६१॥ कम्हा दोसु मासेसु पुण्णेसु वत्थग्गहणं कज्जति ? अतोच्यते - भावो तु णिग्गए सिं, वोच्छिज्जति देंति वा वि अण्णस्स । अत्तटुंति व ताई, एमेव य कारणमणिते ॥३२६२।। जे इह खेत्ते वासावासं ठिता तेसि वत्थे दाहामो त्ति सड्ढयाण जो भावो सो णिग्गएसु साहुसु वोच्छिज्जति । साहूण वा जे वत्था संकपिता ते अण्णसाधूणं अण्णपासऽत्थाण वा देति । अप्पणा वा - "अत्त?" ति परि जति वा। चउप्पाडिवए कारणतो अणितेसु वसंतेसु अगेण्हतेसु य एमेव भाववोच्छेदो । भवति ॥३२६२॥ अपुण्णेसु वि दो मासेसु कारणे गहणं कज्जति । के य ते कारणा ? इमे - बालऽसहु-वुड-अतरंत-खमग-सेहाउलम्मि गच्छम्मि । सीयं अविसहमाणे, गेहंति इमाए जयणाए ॥३२६३॥ असहू अशक्तिष्टः. अतरंतो गिलाणो, २लल्लक्कं वा सीतं पडतं ण सहंति, एवमादिएहिं कारणेहिं । दोहिं मासेहिं अपुणेहिं इमाए जयणाए गेण्हंति ॥३२६३।। पंचूणे दोमासे, दसदिवसूणे दिवट्टमासं वा । दसपंचहियं मासं, पणवीसदिणे व वीसं वा ॥३२६४॥ पण्णरस दस व पंच व, दिणाणि परिहरिय गेण्ह एक्कं वा । अहवा एक्केक्कदिणं, अउणट्ठि दिणाणि प्रारम्भ ॥३२६॥ दो मासा पोसपुण्णिमाए पूरंति । जत्थ वासं ठिता तत्थ उस्सग्गेण माहबहुलपडिवयाए तत्थ ग्गहणं कायव्वं । कारणं प्रणागाढं गाढतरं अवेक्खि कण प्रोमंथगपणगपरिहाणीए गहणं कायन्वं । एगं वा चउपाडिन्वए एगदिणं परिहरेत्ता गेण्हंति । १ नहि कारणेसु उण णिति (पा०) । २ भयंकर । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy