SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-४७ अद्धाण णिग्गया वा, झामिय सेहे य तेण पडिणीए । आगंतु बाहि पुव्वं, दिटुं असण्णि-सण्णीसु ॥३२५४॥ तालायरे य धारे, वाणिय खंधार सेण संवट्टे । लाउलिय वतिय सेवग, जामाउग-पंथिमादीसु ॥३२५५।। द्वावप्येतो गमो केषुचित पुस्तकेषु पुनः संति तेष्विमोऽभिप्रायः - सज्झायट्ठा दप्पेण, वा वि जाणंतकेवि पच्छित्तं । कारणगहियं तु विऊ, धरंतऽगीएसु उभंति ॥३२५६॥ प्रद्धाणणिग्गतादिकारणा जो तं णिरवेक्खो तालायरादिसु कमुक्कमेण वा बाहिं अंतो, 'दिवादिट्ठविकप्पेण वा जो संजमणिरवेक्खो गेहति, सज्झायट्ठा दप्पेण वा, तत्थ जाणंतगे वि पच्छित्तं, जाणंतगो गीयत्थो, किमुत अगीतस्येत्यर्थः । जं पुण कारणे विधीए गहियं तं जति सब्वे गोयत्था तो धरेंति, ण परिट्ठति । अह गीयत्यमीसा अपरिणामगा य तो अण्णम्मि उवकरणे लद्धे तं उभंति । एस वासासु गहणे विधी भणितो ॥३२५६॥ अह अत्थिपदवियारो, चतुपाडिवगम्मि होति णिग्गमणं । अहवा वि अणेतस्सा, आरोवण पुव्वणिदिवा ॥३२५७॥ पुण्णम्मि णिग्गयाणं, साहम्मि य खेत्तवज्जिए गहणं । संविग्गाण सकोसं, इतरे गहियंमि गेण्हति ॥३२५८॥ पुण्णेसु चउसु मासेसु पदवियारे विज्जते अवस्सं चउपाडिवए णिग्गंतव्वं, अणिग्गच्छंताणं चउलहुआ। णिग्गया साहम्मियखेत्तं वज्जेउं अण्णेसु गामणगरापिएसु उवकरणस्स गहणग्गाहणं करेंति । जे संविग्गा संभोगा ताणं जं खेत्तं सकोसजोयणपरिमाणं तं परिहरंति, इयरे पासत्थादिया तेहिं जत्य खेत्ते पज्जोसवियं तत्थ तेहिं गहिए उवकरणे पच्छा संविग्गा गेण्हंति न दोष इत्यर्थः ॥३२५८॥ इतरेसिं जं खेत्तं तं दो मासे ण पज्जिज्जति । इमेण कारणेण - वासासु वि गेण्हंती, णेव य णियमेण इतरे विहरंति । तेहि तु सुद्धमसुद्धे, गहिते जं सेसगं कप्पे ॥३२५६॥ पासत्थादी वासासु वि उवकरणं गेण्हंति, ण य च उपाडिवए पुणे णियमा विहरंति, तेण कारणेणा तेहिं सुद्धे असुद्धे वा उवकरणे गहिते जं सेसगं सड्ढगा पयच्छंति तं सव्वं संविग्गाण कम्पति घेतं ॥३२५६॥ स-परक्खेत्तेसु इमो परिहारकालो - सक्खेत्ते परखेत्ते, दो मासे परिहरितु गेहंति । जं कारणं ण णिग्गय, तं पि वहिं झोसियं जाणे ॥३२६०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy