SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३२४५--३२५३ । दशम उद्देशकः १६५ पाचार्याह - खेत्तबहिवासासु ताव गंतुं पडिसिद्ध किं पुण वत्थादिग्गहणं 1 अह कारणे वासासु खेत्तबहिया गच्छति तत्थ गो जइ वासकप्पाइणा णिमंतिज्जति तं संजमे बहुगुणकारियं ति काउं तं पि गेण्हति ॥३२४७॥ एवं णामं कप्पती, जं दूरे तेण बाहि गेण्हंतु । एवं भणते गुरुगा, गमणे गुरुगा व लहुगा वा ॥३२४८|| पूवाधं गतार्थम् । प्राचार्याह-“गंतु खेत्तस्स बहिया घेप्पउ" त्ति, एवं तुज्झ भणतो चउगुरुगा। अह गच्छति तो जति णवपाउसो तो च उगुरुगा, सेसवासकाले चउल हुगा ॥३२४८।। "१कारणगमणे बहुगुणं तु" अस्य व्याख्या - संबंधभाविएसुं, कप्पइ जा पंचजोयणे कज्जे । जुण्णं व वासकप्पं, गेण्हति जं बहुगुणं चऽण्णं ॥३२४६।। आयारयादी कारणे साहम्मियसंबंधेसु अपरोप्परं गमागमभावितेसु वासासु कप्पति गंतु-जाव-पंच जोयणाणि, तस्स चिरायणे जुण्णो वासाकप्पो, णवेण य वासाकप्पेण णिमंतितो, ताहे तं वासासु बहुगुणं ति काउं गेहति । एवं कारणतो कारणावेवखं अण्णं पि ज पडलादिकं बहगुणं तं पि गेहति ॥३२४६।। णिक्कारणगमणे गेण्हतो य इमे दोसा - आहाकम्मुद्देसिय, पूतीकम्मे य मीसजाए य । ठवणा पाहुडियाए, पात्रोतर कीय पामिच्चे ॥३२५०॥ परियट्टिए अभिहडे, उब्भिण्णे मालोहडे ति य । अच्छेज्जे अणिसढे, धोते रत्ते य घडे य ॥३२५१।। साहुप्रट्ठा मलिणं धोवंति, भट्ठिमा दियासु वा रत्तं वालिभद्दगंडियाए उ पोम्हणट्ठा घटुं, एते तिणि वि एकको दोसो ॥३२५१।। एए सव्वे दोसा, पढमोसरणेण वज्जिया होति । जिणदिढे अगहिते, जो गेण्हति तेहि सो पुट्ठो ॥३२५२॥ एते सत्वे वि प्राहाकम्मादिया दोसा पढमसमोसरणे वत्था दि गेण्हतेण वज्जिया भवंति । पुव्वं वा दप्पेण अगहिते उबकरणे पढमसमोसरणे जो गेहति तम्स जिणेहि दिट्ठा कम्मबंधणदोसा, तेहिं सो पुट्ठो भवति । अहवा - जिणेहिं जे दिट्ठा संजमगुणा, कारणेग पुव्वं अगहिते उवकरणे, पच्छा पढमसमोसरणे जो गेण्हति, तेहिं गुणेहिं सोऽपुट्ठो भवति ।।३२५२।। पढमम्मि समोसरणे, जावतियं पत्त-चीवरं गहितं । सव्वं वोसिरितव्वं, पायच्छित्तं च वोढव्वं । ३२५३॥ जंणिक्कारणे दप्पेण गहियं तं सव्वं वोसिरियन्वं, तस्स य दोसणिरिहरणत्थं पच्छित्तं वोढव्वं ॥३२५३॥ १गा०३२४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy