________________
भाष्यगाथा ३२६६-३२७३ ] |
दशम उद्देशक:
१६६
दुपुच्छा इमा -
गोवालवच्छवाला, 'कासगाएस बालवुड़ा य ।
अविधी विही उ सावग, महतरधुवकम्मि लिंगत्था ॥३२७०॥ जे गोसे णिग्गया ते पदोसे पविसंति, ते पुच्छति गोवालमादिए कि समणेहिं वत्थग्रहणं कतं ण कतं ति । एसा अविधिपुच्छा।
सावगादिया, धुवकम्मी लोहका रो रहकारो कुंभकारो तंतुकारो य। एवंविधपुच्छाए णाउ वत्यादिग्गहणं करेंनि वा ण वा । पुच्छिए वा सयं वा परदेसगए ( णाउ ) दोमासासु अपुष्णेसु गेण्हंति ।।३२७०॥ परेखेत्तग्गहणे इमा विधा -
उप्पण्णकारणे गंतु, पुच्छिउं तेहि दिण्ण गण्हति ।
तेसागतेसु सुद्धेसु जत्तियं सेस अग्गहणं ॥३२७१॥ केइ आयरिया - बहुबालवुड्डसेहादिया ताण वत्थग्गहणकारणे उप्पण्णे य सखेत्ते य वत्थासती ते परखेत्ते वत्थग्गहणं काउकामा गंतु खेत्तसामिए पुच्छंति, तेहिं अब्भाण्णायं जत्तियं जप्पमाणं वा तत्तियं तप्पमाणं गेण्हंति, अतिरित्तं ण गेण्हंति ।
___ विहिपुच्छाए पुच्छिते सुद्धभावेण सुद्धे गहिते उवकरणे जात पुवखेत्तिया सुद्धा प्रागच्छेज्ज तो जं गहियं तं समप्पेंति. सेसस्स य अग्गहणं ।।३२७१।।
कहं पुण खेत्तियाण सुद्धासुद्धागमो भवति ? अतो भण्णति -
पडिजग्गंति गिलाणं, अोसहहेतूहि अहव कज्जेहिं ।
एएहिं होंति सुद्धा, अह संखडिमादि तह चेव ॥३२७२॥
खेत्तिया पुण्णेसु वि दोसु मासेसु णो पागता, इमेहि कारणेहि - गिलाणं पडिजग्गमाणा, गिलाणस्स वा प्रोसहगहणं संपिछित्ता, अहवा - कुलगणसंघकज्जेग वा वावडा, एवमादिएहि कारणहि प्रणिता सुद्धा।
अह संखडिणिमित्तं ठिता, वइयाइसु वा पडिवज्जतमागता, तो जं खेत्तिएहिं गयिं गहियमेव, ण पुव्वखेत्तियाण देंति, सेसं पि गिण्हंति ।।३२७२।। इम विसुद्धकारणा -
तेणभय-सावयभया, वासे णईए य वा वि रुद्धाणं ।
दायव्वमदंताणं, चउगुरु तिविहं व णवमं वा ॥३२७३॥
पुटबद्धं कंठं । जं गहियं तं दायव्वं । अह ग देति तो चउगुरु । उत्रकरणणिप्फ वा तिविधं 'नवमं' अणवटुंतं वा भवति ॥३२७३।।।
१ कृषिवल।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org