SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १६२ सभाष्य चूर्णिके निशीथसूत्र एते तिणि वि एगगाहाते वक्खाणेति - 'कालेगेवतिएणं, पाविस्सामंतरे उ वाघाते । गेलण्णातपरे वा, दुविहा पुण होइ असती उ || ३२३५|| गिम्हस्स चरिममासे श्रद्धाणपडिवण्णा चितेति च जाव ण प्रसाढपुण्णिमाकालो एति ताव अम्हे खेत्तं पाविसामो अंतरा य णतिमातिवाघातेण रुद्धा, श्रासाढपुणिमा काले प्रतिक्कते पत्ता, अतो दुगुणो अतिरित्तो वा ण गहितो । श्रपणा गिलाणेण गिलाणवावडेण वा श्रतिरिक्तां ण गहितो । दुविधाए वा संतासंततीए ण गहितं । संतासती प्रणेस णिज्जं लब्भति । अहवा - बहु साहू कप्पिया एगो कप्पियो, सन्वेसि प्रतिरिक्तो उवधि घेत्तुं ण पारेति । बहु वा बालवुड्ढा प्रसंतासती अप्पत्ता विभति । एतेहि कारणेहि पुव्वं प्रतिरित्तोवही ण गहितो होज्जा ।। ३२३५॥ इमो पढममंगो - गहिए व गहिए वा अप्पत्ताणं तु होइ अतिगमणं । उबही - संथारग - पादपुंछणादीण गहणट्ठा || ३२३६|| अतिरित्तोवहिधारणे गहिते प्रगहिते वा कालो अप्पत्ताणं - वासखेत्ते प्रतिगमणं कर्तव्यं इत्यर्थं । प्रपत्ते काले किमर्थं वासखेत्तं पविसंति । उवही पच्छद्धं कंठा ॥ ३२३६॥ पढम-रिमभंगप्रदर्शनार्थमेवोच्यते - [ सूत्र-४७ काले अपत्ताणं, पत्ता पत्ताण खेत्तो गहणं । वासाजोग्गोवहिणो, खेत्तम्मि उ डगलमादीणि ॥३२३७॥ कालेन प्रपत्ताणं खेत्ततो पत्ताणं पढमभंगो । कालेण खेत्तेण य प्रपत्तो चरिमभंगो । पडलपत्त बंधमादि- वासाजोग्गोवषिणो दुविध भंगे वि गहणं भवति । कालतो पत्ताण णियमा । खेत्ततो पत्तापत्ताण डगलादियाण गहणं करेंति | बितियभंगा गहिया ॥३२३७।। डगलादिया इमे - डगलग-ससरक्ख-कुडमुह मत्तग-तिग-लेव-पायलेहणिया । संथार-फलग-पीढग - णिज्जोगो चेव दुगुणो तु ॥ ३२३८|| उपलदुगचीरादि- डगला खेल - मल्लग - सण्णा-समाधिकाइया ध्रुवट्ठा य सरक्खो घेप्पति । गिलाणोसहकातिया समाहिदुवणट्ठा कुडमुहे घेप्पति । कातियसण्णा खेलमत्तगो एयं तिगं भायणाविणट्टा लेवो । वासासु न मागल्लिहणद्वा पायलेहणिया । पडिसाडि अपरिसाडि संथारगो दुविधो वि सयणट्टा । सीयलजवादिरक्खणट्टा य छगणादी । पिढगं उववेसणट्टा । चंपगपट्टा दियं फलयं । सब्वे वि एते खेत्ते घेप्पंति । दुगुणोवधी जइ बाहिं ण गहितो कारणेण तो सो वि खेत्ते चेव घेप्पति ॥ ३२३८ ॥ चत्तारि समोसरणे, मासा किं कप्पती ण कप्पति वा । कारणिय पंचरत्ता, सव्वेसिं मल्लगादीणं ॥ ३२३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy