SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १६१ भाष्यगाथा ३२२३-३२३४ ] दशम उद्देशकः भिक्खाणिज्जोगो पडलापत्तगबंधो य तेसु दुगुणेसु अधेप्पतेसु संजमविराधणा, यथा रयोहरणेनेत्यर्थः । चोलपट्टे रयोहरणणिसेज्जाए य दुगुगे प्रथेप्पते उल्लेसु णिच्चभोगेण प्रजीरंतो गेलणं भवति, एत्य प्रायविराहणा पूर्ववत् ॥३२३०॥ अप्पणो दुगुणपडोबारातो अतिरित्तं अगेण्हंतो इमे दोसा - अद्धाणणिग्गतादी, परिता वा अहव णट्ठगहणम्मि । जं च समोसरणम्मी, अगिण्हणे जं च परिभोगे ॥३२३१॥. छियाछिण्णद्धाणणिग्गया, प्रादिग्गहणातो असिवाति कारणविणिग्गता वा जति परिझोवकरणः हियणट्रोवकरणा वा जति पढमसमोसरणे उव हिग्गणं करेति तो "जं च" ति - जे दोसा अभिहिता तान् प्राप्नुवंति अतिरिक्त अगृण्हतो इत्यर्थः। पढमसमोसरणं वा काउं उवकरणमगेण्हतो "ज च" ति-जे दोसा तणादिपरिभोगे तांश्च प्राप्नुवंति ॥३२३१॥ एप एवार्थ व्याख्यान थेनोच्यते -- अद्धाणणिग्गतादीणमदेंते होति उवहिणिप्फणं । जं ते 'तणेसणग्गिं, सेवे देतऽप्पणा जं च ॥३२३२॥ अतिरित्ताभावे अदेंताण उबहिणिप्फण्णं प्रायश्चित्तं भवति । जहणे पणगं । मज्झिमे मासलहुं । उक्कोसे चउलया। जं ते अद्धाणादि-विणिग्गया झुसिराझुसिरतां प्रणेसणीयं वा किंचि सेवंति ते तं अदेता पावेंति । अह अप्पणीवकरणं तास दल यंता अप्पणो परिहाणी, जं ते अप्पणा तणमणेसणादी सेवंति ॥३२३२॥ "गहणे'' त्ति अस्य व्गाख्या - अत्तट्ट परट्ठा वा, ओसरणे गेण्हणे य पण्णरस । दाउ परिंभोग छप्पति, डउरे उल्लेच गेलणं ॥३२३३।। अपणो परस्स वा अट्ठा पढमसमोसरणे उहिं गेण्हमाणस्स अहाकम्मादिया पण्णरस उग्गमदोसा भवति । "परिभोग" त्ति अस्य व्याख्या - अंतो बहि अद्धाणादियाण दाउं एगपडोपारस्स णिच्च परिभोगेण छप्पदापो भवति । छप्पदादिस यऽन्नादिपडियखद्धासु दगोदरं भवति - जलोदरमित्यर्थः । एगपडोयारस वा उल्लस्स णिच्चपरिभोगेण अजीरंतो गेलणं भवति ।।३२३॥ तम्हा उ गिव्हियव्वं, वीतीयपदं तहा ण गेण्हेज्जा । अद्धाणे गेलण्णे, अहवा वि हवेज्ज असतीए ॥३२३४॥ तस्मात् कारणादात्मदुगुणपडोपारतो अतिरितं गेव्हिय । बितियपदेण इमेहि कारणेहि गेण्हेज्जा । मद्धाणपडिवण्णो गिलाणो वा असतीते व ण गेण्हेज्जा अतिरित्तं ॥३२३४।। १प्रणेसगि ? २ गा० ३२३२ । ३ गा० ३२३२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy