SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३२३५-३२४४ ] दशम उद्देशक: १६३ डगलादिसु गहिएसु पासाढपुण्णिमाए पज्जोसवेति चत्तारि मासा, किं घेत्तुं कप्पति ण कप्पइत्ति पुच्छा। आयरियाह - उस्सग्गेणं ण कप्पति, कारणे अववादेण कप्पति, खेत्तस्स अलंभे अद्धाणणिग्गवा वा आसाढपुण्णिमाए पत्ता ताहे पंचदिरणे डगलगादियं गेहंति, पंचमीए पज्जोसवेंति । अह पंचमीए पत्ता तो उवरिं जाव दसमी ताव डगलगादियं गेण्हति । एवं कारणे पंचराइदिय - वुड्डी कज्जति । मल्लगादीणं अट्ठा-जाव-भद्दवदसुद्धपंचमीए गहिते अगहिते वा डगलगादिए णियमा पज्जोसवेयव्वं ।।३२३६।। तेसिं तत्थ ठियाणं, पडिलेहोच्छुद्ध चारणादीसु । लेवादीण अगहणे, लहुगा पुचि अगहिते वा ॥३२४०॥ तेसि साहणं, तत्थेति वासाखेत्ते ति, ताण इमा सामाचारी-जं सभा-पवा-राम-देवकुल-सुण्णगिहमादिएहिं वत्थं उच्छुद्धं पंथिगादिएहिं तं पडिलेहति, जदा अप्पणो परस्स वाघातो उप्पण्णो तदा तं घेप्पति । तस्सासति चारणादिएसु । वासासु जति लेवं गेण्हंति, आदिग्गहणातो वत्थं पादं वा तो चउलहुगा । पुव्वं वा लेवादिएसु प्रगहिएसु चउलहुगा घेव ॥३२४०।। वासाण एस कप्पो, ठायंता चेव जाव तु सकोस । परिभुत्त विप्पतिण्णे, वाघायट्ठा णिरिक्खंति ॥३२४१ सकोसजोयणभंतरे जं कप्पडिएसु पडिभुत्तं अकिंचित् करंति परिढुवंति तं णिरिक्खियत्वं । एसा सामाचारी - अद्भाणणिग्गयट्ठा, झामिय सेहे व तेण पडिणीए । आगंतु बाहि पुव्वं, दिटुं असण्णि-सण्णीहिं ॥३२४२॥ प्रद्धाण णिग्गया जे तेसिं अट्ठाए अप्पणो वा उवही झामितो होज्जा, सेहो वा उवट्टितो, तेणगपडिणीएहिं वा उवही हडा जदा, तदा एएसु मग्गति ।।३२४२।। 'प्रागंतु बाहि" पच्छद्ध वक्खाणं - तालायरे य धारे, वाणिय खंधार सेण संवट्टे । लाउलिग-वइग-सेवग, जामातु य पंथिगादीसु ॥३२४३॥ भंडा चेडाणडादिया तालायरा, धारइ त्ति देवच्छत्तधरा, वाणिय त्ति वालंजुप्रो, रायबिंबसहियं सचक्कं परचक्कं वा खंधावारो, रायबिंबरहिया सेणा, चोरोडिभएण बहू गामा एगट्ठिता णागयाहिट्टिता य संवद्रो भण्णति, लाउलिगा डुंगरपेच्छणयं, वइ त्ति गोउलं, सेवगा चार भडा, जामाउगा पसिद्धा, पंथिगा बहुवत्थदेसं जे पेच्छिया ते वा मम्गितव्वा ॥३२४३।। अद्धाणादिकारणेसु उप्पण्णेसु तालायरादिसु मग्गंति इमेण विधिणा । "प्रागंतु बाहि पुव्वं" ति अस्य व्याख्या - आगंतुएसु पुव्वं, गवसती चारणादिसू बाहिं। पच्छा जे सग्गामे, तालायरमातिणो होति ॥३२४४॥ १ गा० ३२४२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy