________________
भाष्यगाथा ३२२० - ३२२५ ]
दशम उद्देशक :
पढमोसरणे उवही, ण कप्पति पुव्वगहिय अतिरित्ते । पत्ताण उ गहणं, उवहिस्सा सातिरेगस्स || ३२२३|| जइ पढमसमोसरणे ण कप्पति उवही घेत्तुं तो कि कायव्वं ? उच्यते - पुण्वगहितो अतिरित्तो उवधी परिभोक्तव्यः ।
कथं पुण सो प्रतिरेगो उवधी घेत्तव्वो ?
उच्यते - 'श्रव्यतेहि" ति खेत्त काले अप्पत्तपत्तेहि चउभंगो कायव्वो ।
सो इमो चउभंगो - खेत्तश्रो णामेगे पत्ता णो कालयो । कालतो णामेगे पत्ता ण खेत्ततो । एगे खेत्तो वि कालो वि पत्ता । एगे णो खेत्तश्रो गो कालो पत्ता ।
पढमभंगो - उदुद्धितो चरिममासकप्पो जत्थ कती, अण्णखेत्ता सतीए कारणतो वा तत्थेव वासं काउमाणा खेत्ततो पत्ता ण कालतो ।
इमो बितियभंगो - श्रद्धाण पडिवण्णवाण वाघाती प्रणंतरा चेव प्रासादपुणिमा जाता, एते कालतो पत्ता ण खेत्ततो ।
।। ३२२३।।
इमो ततियभंगो - जे वरिसखेत्तं प्रासादपुष्णिमाएं पविट्ठा ते उभए विपत्ता |
प्रासादपुष्णिमं प्रपत्ताण अंतरे अद्धा अ वट्टमाणाण एवं उभएण वि अपत्ताण चरिमभंगो भवति
वति पुर्ण प्रतिरित्तो उवहिं घेत्तव्वो ? ग्रतो भण्णति -
-
दोहं जइ एक्कस्सा, णिष्फज्जति वासजोग्गमेत्तुवही । वासाजोगं दुगुणं, गेण्हतो गुरुग आणादी || ३२२४॥
एक्केको साहु अड्ढाइज्जे पडोग्रारे गेण्हति । जड़ कारणा श्रद्धागणिग्गता विवित्ता प्रागच्छेज्ज ताहे दो माहू एम्स संपुष्णं पडोयारं देति, तेसि च अप्पणी पडोयारो चिट्ठति । एवं अण्णे वि दो एगस्स एवं सव्वेसि दायव्वं । एवं जति अप्पण्णो दुगुगंण गण्हेज्ज तो चउगुरु पच्छितं । प्राणादिणो य दोमा भवंति
।। ३२२४ ।।
तिरित्तोवकरणगहणे किं कारणं ?
एत्थ भण्णति इमो दिट्टुतो -
१५६
दव्योवक्खरणेहादियाण तह खार- कडुय-भंडाणं । वासावासे कुटुंबी, अतिरेगं संचयं कुणति || ३२२५||
दक्खरो - उपस्कर द्रव्यमित्यर्थः ।
ग्रहवा
द्रव्यमिति हिरण्यं, उवक्ख सूर्वादिकः, स्नेहो घृतं तैल वा आदिसदातो वासा, तेल्लं एरंडादि, वणतेल्लादि वा खारो वत्थुल्लादिगो लोगं वा, कटुकादि सुंठमादीणि वटुयं वा, घरपिट्टरादिया भंडा । ग्रहवा - कडुयं भंडं कुच्छिभर कुटुंविणो वि वासामु एतेसु श्रतिरिक्तं संचयं करेंति ।।३२२५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org