SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १५८ सभाष्य-चूर्णिके निशीथसूत्र, दिवसतो ण चैव कप्पति, खेत्तं च पडुच्च सुणेज्जमण्णेसिं । असतीय व इतरेसिं, दंडिगमादत्थितो कट्ठे || ३२२० ॥ पज्जोसवणाकप्पो दिवसतो कड्दिउं ण चैव कष्पति । जत्थ विखेत्तं पडुच्च कड़ियजति जहा दिवसतो आणंदपुरे मूले चेतियघरे सव्वजण समक्खं कड्ढिजति तत्थ वि साहू ण कड्ढेति, पासत्थो कड्ढति, तं साहू मुणेज्जा, ण दोसो | पासत्याण वा कड्ढकस्स अमति डंडिगेण वा प्रभट्ठियो सहि वा ता दिवसतो कड्ढति । " पज्जोसवणाक पकडूणे इमा सामायारी - अप्पणी उवस्सए पादोसिए श्रावस्सए कते कालं घेत्तुं काले सुद्धे वा पवेत्ता कड्डिजति, एवं चउसु वि रातीसु । पज्जोसवणारातीए पुग कड्डीए सव्वे साधू समप्पावणीयं काउसग्गं करेंति, "पज्जोसवणकप्पस्स समप्पावणीयं करेमि काउस्सग्गं जं खंडियं जं विराहियं जंण पूरियं सव्वो दंडग्रो कढियव्वो जाव वोसिरामि त्ति ।" लोगस्सुज्जोयकरं चित्तेण उस्सारेत्ता पुणो लोयस्सुज्जोग कङ्क्षित्ता सव्वे साहवो जिसीयंति । जेण कड्डितो सो ताहे कालस्स पडिक्कमति, ताहे रिसा कालवणे ठविज्जति ॥ ३२२० ।। एस विधी भणिता । कारणे गिहत्थ - प्रणतित्थिय-पासत्ये य पज्जोसवेति । कहं ? भण्णति - चितियं गिहि ओसण्णा, कढियं तम्मि रत्ति जाहि । असती य संजतीणं, जयणाए दिवसतो कड्डू || ३२२१॥ जति कज्जति गहत्था अण्णतित्थिया ग्रोसण्णा वा आगच्छेज्जा तो वि ण ठवेज्जा । एवं सेज्जिय मादिइत्थीसुवि। संजतीतो वि अप्पणो पस्सिए चेव रातो कट्ठेति । जइ पुण संजतीए संभोतियाण कड्ढतिया ण होज्ज तो श्राहा पहाणाणं कुलाणं ग्रासणे सपडिदुवारे संलोए साहु साहुणोण य अंतरे चिलिमिल दाउ दिवसतो कढिज्जति पूर्ववत् ।।३२२९ ॥ जे भिक्खू पडमसमोसरणदेसे पत्ताई चीवराई पडिग्गाहेति, डिग्गार्हतं वा सातिजति तं सेवमाणे आवज्जइ चाउम्मासिगं परिहारट्ठाणं अणुग्धातियं |||०||४७ || [ सूत्र- ४७ बितियं समोसरणं उडुबद्धं । तं पडुच्च वामावासोग्गहो पढम-समोसरणं भणति । सेसा सुत्तपदा कंठा । तं वत्थपादादिग्गहणं सेवमाणे यावज्जति प्राप्नोति चउमासेहिं णिकरणं चाउम्मासियं, अघातियं गुरुगं पावति । इमो सुत्तत्थ - पदमम्मि समोसरणे, वत्थं पायं च जो पडिग्गाहे । सो आणा अणवत्थं, मिच्छत्त - विराधणं पावे || ३२२२|| Jain Education International जो गेण्हइ सो ग्राणा इक्कमं करेति, अगवस्था य तेण कता भवति । मिच्छतं च जगेति "न यथावादिनस्तथाकारिणः इति । आयविराहणं च पावति ।।३२२२|| For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy