SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३२१०-३२१६] दशम उद्देशक: इत्तरिय णाम थोवं एगसित्थमवि अद्धलंबणादि वा । अधवा - प्राहारे तयामेत्तं, सातिमिमिरियं चुण्णगादि भूतिमेतं, पाणगे बिंदुमत्ते। “तये" त्ति तिलतुसतिभागमेतं । “भूति" रिति यत् प्रमाणमंगुष्ट-प्रदेशनीसदसकेन भस्म गृह्यते, पानके बिंदुमात्रमपि, आदिग्गह णातो खातिमं पि थोवं जो आहारेति पज्जोसवणाए सो प्राणादिया दोसा पावति चउगुरुंच पच्छित्तं॥३२१५।। पव्वेसु तवं करेंतस्स इमो गुणो भवति - उत्तरकरणं एगग्गया य आलोयचेइवंदणया। मंगलधम्मकहा वि ग, पव्वेसुं तवगुणा होंति ॥३२१६॥ अट्ठम छट्ठ चउत्थं, संवच्छर-चाउमास-पक्खे य । पोसहियतवे भणिए, बितियं असह गिलाणे य ॥३२१७।। उत्तरगुणकरणं कतं भवति, एगग्गया य कता भवति, पज्जोसवणासु वरिसिया पालोयणा दायव्वा वरिसाकालस्स य आदीए मंगलं कतं भवति, सड्डाण य धम्मकहा कायव्वा । पज्जोसवणाए - जइ अट्ठमं ण करेइ तो चउगुरु, चाउम्मासिए छटुं ण करेति तो चउ लहुं, पक्खिए चउत्थं ण करेति तो मासगुरु । जम्हा एते दोसा तम्हा जहाभणितो तबो कायव्वो। बितियं प्रववादेण ण करेज्जा पि । उववासस्म असहू ण करेज्ज, गिलाणो वा ण करेजा, गिलाणपडियरगो वा, सो उववासं वेयावच्चं च दोवि काउं असमन्यो, एवमादिएहि कारणेहिं पज्जोसवणाए पाहारेंतो सुद्धो ॥३२१७॥ जे भिक्खू अण्णउत्थिय वा गारत्थियं वा पज्जोसवेति, पज्जोसवेंतं वा सातज्जिति सू०॥४६॥ पज्जोसवणा कप्पं, पज्जोसवणाए जो तु कडवेज्जा । गिहि अण्णतिथि ओसण्ण, संजतीणं च प्राणादी ॥३२१८॥ पज्जोसवणा पूव्ववण्णिता। गिहत्थाणं अण्णति त्थियाण - गिहत्थीणं अण्णतित्थीणीणं, प्रोसण्णाण य संजतीण य -- जो एते पजोसवेति, एतेषामग्रतो पर्युषणाकल्पं पठतीत्यर्थः । तस्स चउगुरु। प्राणादिया य दोसा ॥३२१८॥ गिहि अण्णतिथि श्रोसण्ण दुगं ते गुणेहणुववेया । सम्मीसवास-संकादिणो य दोसा समणिवग्गे ॥३२१६।। गिहत्था गिहत्थीणीनो एयं दुगं । अहवा - अण्णतित्यिगा, अण्णतिथिणीतो।। अहवा - प्रोसणा प्रोसणीग्रो एते दुगा, संजमगुणेहि अणुववेया, तेण तेसि पुरतो ग कड्डिजति । अहवा - एतेसि सम्मीसवासे दोसा भवंति । इत्थीसु य संक्रमादिया दोसा भवंति । सजतीग्रो जइ वि संजमगुणेहिं उववेयानो तथापि सम्मीसवासदोसो संकादोसो य ॥३२१६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy