SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १५६ गोलोमविशेषणार्थमाह - सभाष्य-चूर्णिके निशीथसूत्रे पज्जोसवणा कैसे, गावीलोमप्पमाणमेत्ते वी । जे भिक्खूवातिणावती, सो पावति यणमादीणि ॥ ३२१० || जम्हा एते दोसा तम्हा वि सिंगपुंछवाला, अस्थि पुंछे ण बत्थिया वाला । सुजवसणीरोगाए, सेसं गुरु हाणि हाणीए ॥ ३२११ ॥ कंठा वासासु लोमए प्रकज्जते इमे दोसा णिसुते आउवधो, उल्लेसु य छप्पदीउ मुच्छंति । ता कंड्रय विराहे, कुज्जा व खयं तु आयाते || ३२१२॥ श्राक्काए णिसुढते आउविराहणा, उल्लेसु य वालेसु छप्पयाओ सम्मुच्छंति, कंडुग्रंतो वा छप्पदादि विराहेति कंडुतो वा खयं करेज्जा । तत्थ आयविराहणा ।। ३२१२ ।। धुलो उ जिणाणं, वरिसासु य होइ गच्छवासीणं । उड्डु तरुणे चउमासो, खुर- कत्तरि छल्लहू गुरुगा || ३२१३॥ [ सूत्र ४५-४६ उद्धे वासासु वा जिणकप्पियाणं घुवलोश्रो, थ्रेरकपियाण वासासु घुषलोग्रो. धुवलायासमत्थो वा तं रर्याणि णातिक्रमे । थेरकप्पितो तरुणी उडुबद्धे उक्कोसेणं चउण्हं मासाणं लोय करावेति थेरस्स वि एवं णवरं उक्कोसेणं छम्मासा | जति उडुबद्धे वासासु वा खुरेण कारवेति तो - मासलहं, कत्तीए मासगुरु, प्राणादिया व दोसा, छप्पतिगाण विराहणा पच्छकम्मदोसा य । श्रादेसंतरेण कारवेति तो छल्लहु कत्तीए चउगुरुगा । लोयं करावेंतेण एते दोसा परिहारिया भवंति ॥३२१३॥ पक्खिय - मासिय- छम्मासिए य थेराण तू भवे कप्पो । कतरि र लोए वा, बितियं असह गिलाणे य || ३२१४॥ वितियं ति बितियपदेणं लोयं ण कारवेज्जा । श्रसहू लोयं न तरति अधियासेउं सिरोरोगेण वा मंदचवखुणा वा लोयं प्रसहंतो धम्मं छड्डेज्जा । गिलाणस्स वा लोप्रो न कज्जति, लोए वा करेंते ते गिलाणो वेज्ज । एवमादिएहि कारणेहिं जइ कत्तिए करेति तो पवखे पक्खे । ग्रह छुरेण तो मासे मासे । पढमं छुरेश, पच्छा कत्तिए । लोयकरस्स महुरोदयं हत्यघोषणं दिज्जति पच्छाकम्म परिहरणत्थं । अत्रवादेण लोप्रो छमासेण कारवेयव्वो । थेराण एस कप्पो संवच्छरिए भणितो || ३२१४ || जे भिक्खू पज्जोसवणाए इत्तिरियं पि आहारं श्राहारेति, हारेतं वा सातिज्जति ||०||४५ || इत्तरियं पि आहार, पज्जोसवणाए जो उ आहारे । तयभूइ-बिंदुमादी, सो पावति प्राणमादीणि ॥ ३२१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy