SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३१६६-३२ दशम उद्देशकः सो वि प्रणालोइयपडिक्कतो विराहियसामण्णो वंतरो णिद्धम्मणा जक्खो जातो : तेण य पदेसेण जदा साहू णिग्गमण-पवेसं करेंति, ताहे सो जक्खो पडिमं अणुपविसित्ता महापमाणं जीहं पिल्लालेति । ___साहूहिं पुच्छितो भणति - अहं सायासोक्खपडिबद्धो जीहादोसेण अप्पिड्डियो इह णिद्धम्मणायो भोमेज्जे णगरे वंतरो जातो, तुज्झ पडिबोहणथमिहागतो तं मा तुन्भे एवं काहिह । ___ अण्णे कहेंति - जदा साहू भुजंति तदा सो महप्पमाणं हत्थं सव्वालंकारं विउविऊण गवक्खदारेण साधूण पुरतो पसारेति । साहहिं पुच्छितो भणाति-सो हं प्रज्जमंगू इड्डिरसपमादगरुषो मरिऊण णिद्धम्मणे जवखो जातो, त मा कोइ तुन्भे एवं लोभदोसं करेज्ज ॥३२००।। एवं कसायदोसे गाउं पज्जोसवणासु अप्पणो परस्स वा सव्वकसायाण उवसमणं कायव्वं । इमं च वासासु कायव्वं -. अब्भुवगयगयवेरा, णातुं गिहिणो वि मा हु अहिगरणं । कुज्जाहि कसाए वा, अविगडियफलं व सिं सोउं ॥३२०१॥ पच्छित्तं बहुपाणा, कालो बलियो चिरं च ठायव्वं । सज्झाय-संजम-तवे, धणियं अप्पा णियोतव्यो ॥३२०२॥ अट्ठसु उदुबद्धिएसु मासेसु जं पच्छित्तं संचियं ण बूढं तं वासासु वोढव्वं ।। किं कारणं तं वासासु वुज्झते ? भण्णते - जैग वासासु बहुपाणा भवंति, ते हिंडतेहिं वहिज्जति, सीयाणुभावेण य कालो बलितो, सुहं तत्थ पच्छित्तं वोढुं सक्कति। एगखेत्ते चिरं अच्छियन्वं तेण वासासु पच्छित्तं वुज्झति । अवि य सीयलगुणेग बलियाइं इंदियाइं भवंति । तदप्पणिरोहत्थं तवो कज्जति । पंचप्पगारसज्झाए उज्जमियव्वं, सत्तरसविहे य संजमे, बारसविहे य तवे अप्पा धणियं सुठ्ठ णिग्रोएयवो, णिउंजितव्यमित्यर्थः ॥३२०२॥ पुरिमचरिमाण कप्पो, तु मंगलं वद्धमाणतित्थम्मि । तो परिकहिया जिणगण-हरा य थेरावलिचरित्तं ॥३२०३॥ पुरिमा उसभसामिणो सिस्मा, चरिमा वद्धमाणसामिणो । एतेसि एस कप्पो चेव जं वासासु पज्जोसविज्जति, वासं पडउ मा वा । मज्झिमयाणं पुण भणितं-पज्जोसवेंति वा ण वा, जति दोसो अत्थि तो पज्जोसति, इहरहा णो। मंगलं च वद्ध माणसामितित्थे भवति । जेण य मंगलं तेण सवजिणाणं चरिताति कहिज्जति, समोसरणाणि य, सुधम्मातियाण थेराणं प्रावलिया कहिज्जति ।।३२०३।। एत्थ सुत्तणिबधे य इमो कप्पो कहिज्जति - सुत्ते जहा णिबंधो, वग्धारियभत्तपाणमग्गहणं । णाणट्टि तबस्सी यऽणहियासि वग्धारिए गहणं ॥३२०४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy