SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र ४३-४४ "णो कप्पति णिग्गंथाण वा णिग्गंथीण वा वग्घारिय-बुटिकायंसि गाहावति-कुलं भत्ताए वा पाणाए वा णिक्खमित्तए वा पविसित्तए वा । ___ कप्पइसे अप्पवुट्टिकायंसि संतरुत्तरंसि गाहावइ-कलं भत्ताए वा पाणाए वा निक्खमित्तए वा विसित्तए वा । (कल्प सूत्र)। वग्यारियं णाम जं तिण्णवासं पडति, जत्थ वा व्वं वासकप्पो वा गलति, जत्थ वासकप्पं भेत्तूण अंतो कामो य उल्लेति, एयं वग्घारियं वासं । एरिसे ण कप्पति भत्तपाणं घेत्तुं । मुत्ते जहा णिबंधो तहान कल्पते इत्यर्थः। अवघारिए पुण कप्पंति भत्तपाणग्गहणं काउं। कप्पति से अप्पवुट्टिकायंसि संतरुत्तरंसि, संतरमिति अंतरकप्पो, उत्तरमिति वासकप्पकंबली । इमेहि कारणेहि बितियपदे वग्धारियवुद्रिकाये वि भत्तपाणग्गहणं कज्जति "णाणट्ठी" पच्छद्धं । "णाणट्ठि" त्ति जदा को ति साहू अज्झयणं सुत्तक्खंधमग वा अहिज्जति, वग्धारियवासं पडति, ताहे सो वग्धारिए वि हिंडति । 'तवस्सी' त्ति अहवा - छुहालू प्रणधियासो वग्धारिए हिंडति । एते तिणिहि वग्घारिते संतरुत्तरा हिंडंति । संतरुत्तरस्य व्याख्या पूर्ववत् । अहवा - इह संतरं जहासत्तीए चउत्थमादी करेंति । उत्तरमिति "बालेसुत्तादिए" ण प्रडंति ॥३२०४॥ संजमखेत्तचुयाणं, णाणहि-तवस्सि-अणहियासाणं । आसज्ज भिक्खकालं, उत्तरकरणेण जइयव्वं ॥३२०५॥ संजमखेत्त-चुया जे णाट्ठि तवस्सी अणधियासी य जो, एते सव्वे भिक्खाकाले उत्तरकरणेण भिक्खग्गहणं करेंति ॥३२०५॥ केरिसं पुण संजमखेत्तं - उण्णियवासाकप्पा, लाउयपातं च लब्भती जत्थ । सज्जा एसणसोही, परिसइकाले य तं खेत्तं ॥३२०६॥ जत्थ खेत्ते उण्णियवासाकप्पा लभंति, जत्थ अलावु पादा चाउकालो य सुज्झति सज्झायो, जत्थ य भत्तादीयं सव्वं एसणासुद्धं लब्भति, विविधं च धम्मसाहणोवकरणं जत्थ लब्भति । कालवरिसी णाम - रातो वासइ, ण दिवा । अहवा -- भिक्खावेलं सण्णाभूमिगमणवेल च मोत्तुं वासति । अहवा - वासासु वासति णो उदुबद्धे एस कालवरिसा । एवं संजमखेत्तं ॥३२०६॥ ततो असिवादिकारणेहिं चुता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy