________________
१५२
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-४३
अद्धवयातिक्कंता वेरग्गमुवगता गुरुविण्णवेति - "पालोयणं पयच्छामि" ति। आलोइए पुणो विष्णवेति - "ण दीहं कालं पवज्जं काउं समत्था" ।
ताहे गुरुहि अप्पं कालं परिकम्मवेत्ता विज्जामंतादियं सव्वं छडावेत्ता “परिण" त्तिअणसणगं पञ्चक्खायं । आयरिएहिं उभयवग्गो वि वारितो ण लोगस्स कहेयव्वं ।
ताहे सा भत्ते पच्चक्खाते जहा पुव्वं बहुजणपरिवुडा अच्छित्ता इयाणि न तहा अच्छति, अप्पसाहुसाहुणिपरिवारा चिट्ठइ । ताहे से अरती कजति । ततो ताए लोगवसीकरणविजा मणसाआवाहिता।
ताहे जणो पुप्फधूवगंधहत्थो प्रलंकितविभूसितो वंदवदेहि । उभयवग्गो पुच्छितो - किं ते जणस्स अक्खायं? ते भणंति - "ण व" ति।। सा पुच्छित्ता भणति - मम विजाए अभिगोइयं एति। गुरुहिं भाणता - "ण वट्टति" त्ति ।
ताहे पडिक्कता। सयं ठितो लोगो आगंतु एवं तनो वारा सम्म पडिक्कंता, च उत्थवाराते पुच्छिता ण सम्ममाउट्टा भणति य - पुञ्चन्भासाऽहुणा आगच्छति ॥३१६८।।
अपडिक्कमसोहम्मे, अभिउग्गा देवसक्कोसरणे ।
हत्थिणि वाउस्सग्गे, गोयम-पुच्छा तु वागरणा ।।३१६६।। प्रणालोएउ कालगता सोहम्मे एरावणस्स अग्गमहिसी जाता। ताहे सा भगवतो वद्धमाणस्स समोसरणे पागता, धम्मकहावमाणे हथिणिरूवं काउं भगवतो पुरतो ठिचा महतासद्दे ण . वातं कम्मं करेति।
ताहे भगवं गोयमो जाणगपुच्छ पुच्छति । भगवया पुठवभवो से वागरितो। मा अण्णो वि को ति साहु साहुणी वा मायं काहिति, तेणेयाए वायकम्म कतं, भगवता वागरियं । तम्हा एरिसी माया दुरंता | कायदा।। लोभे इमं उदाहरणं - “लुद्धणंदी" अहवा “अजमगू” -
मधुरा मंगू आगम बहुसुय वेरग्ग सडपूया य ।
सातादि-लोभ-णितिए, मरणे जीहाइ णिद्धमणे ॥३२००॥ ग्रजमंगू पायरिया बहुस्सुया अज्झागमा बहुमिस्सपरिवारा उज्जयविहारिणो ते विहरंता महुरं णगरी गता । ते “वेरग्गिय" ति काउं सङ्केहि वत्थातिपहिं पूइता, खीर-दधि-घय-गुलातिएहि दिणे दिणे पजतिएण पडिलाभयंति ।
___ सो प्रायरिग्रो लोभेण सातासोक्वपडिबद्धो ण विहरति । णितिग्रो जातो। सेमा साधु विहरिता ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org