SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा : १६४-३१६८ ] दशम उद्देशकः रण्णो अण्णेहिं कहियं - एस भारियाए आणाभंग न करेति त्ति । अण्णया रण्णा भणियं - इमं एरिसं तारिसं च कज्जं च सवेलाए तुमे ण गंतव्वं । सो अोसुअभूतो वि रायाणुअत्तीए ठितो। सा य रुट्टा वारं बंधेउं ठिता । अमच्चो आगतो उस्सूरे, "दार-मुग्घाडेहि" ति बहं भणिता वि जाहे ण उग्घाडेति ताहे तेण चिरं अच्छिऊण भणिता - "तुमं चेव सामिणी होज्जासि त्ति ग्रहो मे पालो अंगीकतो' । ताहे सा "ग्रहमालो" त्ति भणिया दारमुग्घाडेउं पियघरं गता। सव्वालंकारविभूसिता अंतरा चोरेहिं गहिता। तासे सवालकारं घेतु चोरेहिं सेणावतिस्स उवणीता । तेण सा भणिता - मम महिला होहि त्ति । सो तं बला ण भुजति, सा वि तं णेच्छति । ताहे तेण वि सा जल्लगवेजस्स हत्थे विक्कीता। तेण वि सा भणिता - मम भज्जा भवाहि त्ति । तं पि अणिच्छंतीए तेण वि रुसिएण भणिता-“वण" - पाणीयं, तातो जलूगा गेण्हाहि" त्ति । सा अप्पाणं णवणीएण मक्खेउं जलमवगाहति, एवं जलूगातो गेहति । सा तं अगणुरूवं कम्म करेति ण य सोलभंगं इच्छति । सा तेण रुहिरसावेण विरूवलावण्णा जाया। इतो य तस्स भाया दूयकिच्चेण तत्थागतो, तेण सा अणुसरिस त्ति काउं पुच्छिता, तीए कहियं, तेण दव्वेण मोयाविया प्राणिया य। वमणविरेयणेहि पुण णवसरीरा जाता। अमच्चेण य पच्चाणेउ घरमाणिया सव्वसामिणी ठविया। ताए सो कोहपुरस्सरस्स माणस्स दोसं दठ्ठ अभिग्गहो गहितो- “ण मे कोहो माणो वा कायव्वो ॥३१६४॥३१६५॥३१६६।। सयगुणसहस्सपागं, वणमेसज्ज जतिस्स जायणया । तिक्खुत्त दासिभिंदण, ण य कोहो सयं च दाणं च ॥३१६७।। तस्स घरे सयसहस्सपागं तेल्लमत्थि, तं च साहुणा वणसरोहणत्थं प्रोसढं मग्गियं । ताए य दासचेडी आणत्ता, - "प्राणेहि" ति । ताए आणतीए सहतेल्लेण एगं भायणं भिण्णं । एवं तिण्णि भायणाणि भिण्णाणि । ण य सा रुट्ठा। तिसु य सयसहस्सेसु विणटुंसु चउत्थवाराए अप्पणा उठेऊणं दिण्णं । जइ ताए कोहपुरस्सरो मेरुसरिसो माणो णिजितो तो साहुणा सुठुतरं गिहंतब्बो इति ।।३१६७॥ मायाए इमं - पासत्थि पंडरजा, परिण-गुरुमूल-णातअभिनागा । पुच्छा तिपडिक्कमणे, पुवब्भासा चउत्थं पि ॥३१६८॥ णाणातितियस्स पासे ठिता पासत्थी, सरीरोवकरणब(पा)उसा णिच्चं सुक्किलवासपरि___ हरिता विचिटुइ त्ति । लोगेण से णामं 'कयं पंडरज्ज' ति। सा य विजा-मंत-वसीकरणुच्चाटणकोउएमु य कुसला जणेसु पउज्जति । जणो य से पणयसिरो कयंजलितो चिट्ठति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy