SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १५० सभाष्य-चूणिके निशीथसूत्रे [ मूत्र-४३ एत्थ एसेव दमगो। अधवा - एगो मरुगो, तस्स इक्को बइल्लो। सो य तं गहाय केयारे हलेण वाहेमि त्ति गतो। सो य परिस्संतो पडितो, ण तरति उठे उं । ताहे तेण धिज्जातिएण हणंतेण तस्स उरि तुत्तगो भग्गो, तहावि ण उट्ठीत । अण्णकट्ठाभावे लेठ्ठएहिं हणिउमारद्धो, एगकेयारलेठुएहिं, तहावि णोट्टितो, एवं चउण्ह केयाराण उक्करेण पाहतो, णो उट्ठितो। तो तेण लेठ्ठपुझो कतो, मग्रो सो गोणो। ताहे सो बंभणो गोवज्झविसोहणत्थं धिज्जातियाणमुवट्ठितो। तेण जहावत्तं कहियं, भणियं च तेण - अन्ज वि तस्सोवरिं मे कोहो ण फिट्टति । ताहे सो धिज्जातिएहि भणियो - तुम अतिकोही, पत्थि ते सुद्धी, ण ते पच्छित्तं देमो, सव्वलोगेण वजितो सोऽसिलोगपडितो जातो। एवं साहुणा एरिसो कोवो ण कायदो। मह करेज तो उदगरातीसमाणेण भवियव्वं । जो पुण पक्खिय-चाउम्मासिय-संवच्छरिएसु ण उवसमति तस्स विवेगो कायव्वो, जहा धिज्जातियस्स । माणे इमं धणधूयमच्चकारिय-भट्टा अट्ठसु य मग्गतो जाया । चरणपडिसेव सचिवे, अणुयत्ती हि पदाणं च ॥३१६४॥ णिवचित विकालपडिच्छणा य दाणं ण देमि णिवकहणं । खिंसा णिसि णिग्गमणं, चोरा सेणावती गहणं ॥३१६॥ नेच्छति जलूग वेज्जे, गहणं तं पि य अणिच्छमाणी तु । . गेहावे जलूगवणा, भाउयदूए कहण मोए ॥३१६६।। "खितिपतिट्रिय' णगरं । 'जियसत्त' राया। 'धारिणी' देवी। 'सुबुद्धी' सचिवो। तत्थ गागरे 'धणो' णाम सेट्ठी। तस्स 'भद्दा' णाम भारिया। तस्स य धूया भट्टा। सा य माउपियभाउयाण य उवातियमयलद्धा।मायपितीहि य सव्वपरियणो भण्णति – “एसा जं करेउ ण केण ति किंचिच्चंकारेयव्वं" ति । ताहे लोगेण से कयं णाम अच्चकारियभट्टा। सा य अतीवरूववती, बहुसु वणियकुलेसु वरिजति । धणो य सेट्ठी भणति - जो एयं ण चंकारेहिति तस्सेसा दिजिहिति. त्ति। एवं वरगे पडिसेहेति । अण्णया सचिवेण वरिता । धणेण भणियं - जइ ण किंचि विप्रवराहे चंकारेहिसि तो ते पयच्छामो । तेण य पडिसुयं । तस्स दिण्णा । भारिया जाता । सो य ण चंकारेति ।। सो य ग्रमचो रातीते जामे गते रायकजाणि समाणे उं प्रागच्छति । सा तं दिणे दिणे खिसति सवेलाए णागच्छसिति । ततो सवेनाए एतुमाढत्तो।। अण्णया रण्णो चिता जाता - किमेस मती सवेलाए गच्छति ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy