SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३१८७-३१६३ ] दशम उद्देशकः १४६ जो दिवसपक्खचाउम्मासिएसु अणुवसंतो संवच्छरिए उसमति सो पुढविराइसमाणो। जहा पुढवाए सरदे फुडियातो दालियो पाउसे पवुढे मिलति एवं तस्स वि वरिसेण क्रोधो प्रवेति । जो पुण पज्जोसवणाए वि णो उवसमति सो पव्वयरातीसमाणो कोहो । जहा पन्वयस्स राती ण मिलति एवं तस्स वि आमरणतो कोहो गोवसमति । एतेसि गतीतो पडिलोमं वत्तव्वायो। पव्वयरातीसमाणस्स णरगगती, पुढवीसमाणस्स तिरियगती, सिगयसमाणस्स मणुयगती, उदगसमाणस्स देव गती, अकसायस्स मोक्खगती ।।३१८६।। एमेव थंभकेयण, वत्थेसु परूवणा गतीनो य । मरुय अचंकारि य पंडरज्जमंगू य ाहरणा ॥३१६०॥ एवं सेसा कसाया च उभेया बत्तव्वा । थंभे त्ति थंभसमाणो माणो । सो चउव्विहो अत्थि। सेल-ऽट्ठि-थंभदारुयलया य वंसे य मेंढ गोमुत्ती । अवलेहणि किमि कद्दम कुसंभरागे हलिदा य॥३१६१॥ चउसु कसातेसु गती, नरय तिरिय माणुसे य देवगती । उवसमह णिचकालं, सोग्गइमग्गं वियाणंता ॥३१६२॥ . __ सेलयं भसमाणो माणो अस्थि, अद्वियंभसमाणो माणो आत्थि, कथंभसमाणो माणो अत्थि, तिणिसलयासमायो माणो अत्थि । गतीतो पडिलोमं वत्तव्वातो। "केयणं" ते छज्जियालेवणगंडो केयणं ति भण्णाति, सो च वंको तस्समा माया । अहवा - यत् कृतकं तं पाययसेलीए केयणं भण्णइ, कृतकं च माया । माया चउविहा - अवलेहणियाकेयणे, गोमुत्तियाकेयणे, घणवशमूलसमकेयरो, मेढसिंगकेयणे वि । गतीतो पडिलोमं वत्तब्वायो। "वत्थे" त्ति वत्थरागसमाणो लोभो । सो चउवि हो । हरिदारागसमाणो लोभो, कुमुभरागसमाणो लोभो, कद्दम रागसमा णो लोभी, किमि रागसमाणो लोभो। गतीनो पडिलोमातो वत्तव्वाप्रो । इमे उदाहरणा - कोहे मरुयो, माणे अच्चंकारियभट्टा, मायाए पंडरज्जा, लोभे अज्जमंगू ॥३१६॥ कोहे इमं - अवहंत गोण मरुते, चउण्हे वप्पाण उक्करो उवरि । छूढो मनो उवट्ठा, अतिकोवे ण देमो पच्छित्तं ॥३१६३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy