SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १४८ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-३ पायसहरणं छेत्ता, पच्छागय असियएण सीसं तु । भाउयसेणाहिवखिं, सणाहिं सरणागतो जत्थ ॥३१८७॥ तस्स दमगस्स सो य पायसो सह थालीए हडो। तं वेलं सो दमगोछेत्तं गतो। सो य छेतातो तणं लुणिऊणं आगतो, तं चितेति - "अज्ज चेडरूवेहि समं भोक्खेमि" ति घरंगणपत्तस्स चेडरूवेहिं कहितं ततो “बप्प" ति भणतेहि सो य पायसो हडो। सो तणपूलियं छड्डेऊण गतो कोहाभिभूतो, पेच्छति सेणाहिवस्स पुरतो पायसालियं ठवियं । ते चोरा पुणो गामं पविट्ठा, एगागी सेणाहिवो चिट्टइ। तेण य दमगेण असिएण सीसं छिण्णं सेणावतिस्स णट्ठो दमगो। ते य चोरा हण्णायगा णट्ठा । तेहिं य गतेहिं मयकिच्चं काउं तस्स डहरतरतो भाया सो सेणाहिवो अभिसित्तो। तस्स मायभगिणीभाउज्जाइजो अखिसंति-"तुम भाग्रोवरतिए जीवंते अच्छति सेणाहिवत्तं काउं, घिरत्थू ते जीवियस्स । सो अमिरसण गतो गहितो - दमगो जीवगेज्झो, आणितो निगडियवेढिगो सयणमझगतो पासणट्टितो वणगं गहाय भणति-अरे अरे भातिवेरिया, कत्थ ते पाहणामि त्ति । दमगेण भणियं "जत्थ सरणागता पहरिज्जति तत्थ पहराहि" त्ति । एवं भणिते सयं चितेति - "सरणागया णो पहरिज्जति ।" ताहे सो माउभगिणीसयणाणं च मुहं णिरिक्खति। तेहिं ति भणितो - "णो सरणागयस्स पहरिज्जति", ताहे सो तेण पूएऊण मुक्को। जति ता तेण सो धम्म अजाणमागेण मुक्को, किम ण पुण साहुणा परलोगभीतेण मन्भुनगयवच्छल्लेण अब्भुवगयस्स सम्म ण सहियव्वं ? खामियव्व ति । इयाणि "'कसाय" ति दारं । तेसि चउक्कणिक्खेवो जहावाणे कोहो चउम्विधो उदगराइसमाणो वालुपाराइसमाणो पुढवीराइसमाणो पव्वयगराइसमाणो, दारं । वाओदएहि राई, नासति कालेण सिगयपुढवीणं । णासति उदगस्स सति, पव्यतराई तु जा सेलो ॥३१८८॥ वाएण उदएण य राती गासइ जहा सक्खं सिगयपुढवीणं । “कालेण" ति कालविशेषप्रदर्शनार्थ, उदगराती सकृत् नश्यनि, तत्क्षणादित्यर्थः । जा पुण पव्वत राती सा जाव पन्वतो ताव चिट्ठति अंतरा नापगच्छतीत्यर्थः ।।३१८८॥ इयाणि रातोहिं कोव - अवसंधारणत्थं भण्णति . उदगमरिच्छा पक्खेणऽवेति चतुमासिएण सिगयसमा। वरिसेण पुढविराती, आमरण गती य पडिलोमा ॥३१८६।। उदगराइसमाणो जो रुसितो तदिवस चेव पडिक्कमणवेलाए उवसमति जाव पक्खे वि उवसमतो उदगरातिसमाणो भण्णति । जो पुण दिवसपक्खिएसु अणुवसंतो जाव चउमासिए उवसमति सो सिगतरातिसमाणो कोहो भवति । १ गा० ३१७६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy