SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ पापणापा ३१८५-३१८६] दशम उद्देशकः . इमं च से णामयं ललाटे चेव अंकितं - दासो दासीवतिभो, छेत्तट्ठी जो परे य वतन्यो। आणं कोवेमाणे, हंतव्वो बंधियन्यो य ॥३१८॥ कंठा। उदायणो ससाहणेण पडिणियत्तो, पज्जोमो वि बद्धो खंधावारे णिज्जति । उदायणो प्रागप्रो, जाव दसपुरोद्दे से' तत्थ वरिसाकालो जातो । दस वि मउडबद्धरायाणो णिवेसेण ठितो। उदायणस्स उवजेमणाए भुजति पज्जोतो।। __ अण्णया पजोसवणकाले पत्ते उदायणो उववासी, तेण सूतो विसज्जितो। पज्जोप्रो अज्ज गच्छसु, कि ते उवसाहिज्जउ ति। गतो सूतो, पुच्छियो पज्जोयो । प्रासंकियं पज्जोतस्स । "ण कयाति अहं पुच्छिो , अज्ज पुच्छा कता। णूणं अहं विससम्मिसेण भत्तण अज्ज मारिज्जिउकामो। अहवा - किं मे संदेहेण, एयं चेव पुच्छामि।" पज्जोएण पुच्छिो सूतो - अज्ज मे किं पुच्छिन्नति । किं वा हं अन्न मारिजिउकामो? सूतेण लवियं-ण तुमं मारिज्जसि । राया समणोवासोऽज्ज पज्जोसवणाए उववासी। तो ते जं इ8 अज्ज उवसाहयामि ति पुच्छियो। तो पज्जोतेण लवियं-"अहो सपावकम्मेण वसणपत्तेण पज्जोसवणा वि ण णाता, गच्छ कहेहि राइगो उदायणस्स जहा अहं पि समणोवासगो अज्ज उववासियो भत्तेण ण मे कज्ज।" सूतेण गंतु उदायणस्स कहियं - सो वि समणोवासगो अज्ज ण भुजति त्ति । ताहे उदायणो भणति - समणोवासगेण मे बद्ध ण अज्ज सामातियं ण सुज्झति, ण य सम्म पज्जोसवियं भवति, तं गच्छामि समणोवासगं बंधणातो मोएमि खामेमि य सम्म, तेण सो मोइरो खमियो य ललाटमंकच्छायणट्ठया य सोवण्णो से पट्टो बद्धो । ततो पभिति पट्टबद्धरायाणो जाता। एवं ताव जति गिहिणो वि कयवेरा अधिकरणाई प्रोसवंति, समणेहिं पुण सधपावविरतेहिं सुठुतरं मोसवेयव्वं ति । सेसं सवित्थरं जीवंतसामिउपत्तीए वत्तव्व ॥३१८६॥ अहवा - इमं उदाहरणं - खद्धादाणि य गेहे, पायस दमचेडरूवगा दटुं। पितरोभासण खीरे, जाइय रद्धे य तेणा तो ॥३१८६॥ खद्धि प्रादाणि जेसु गिहेसु ते खद्धादाणीयगिहा - ईश्वरगृहा इत्यर्थः । तेसु खद्धादाणीयगिहेसु, खणकाले पायसो णवगपयसाहितो।तं दट्ट दमगचेडा दमगो-दरिद्दो तस्स पुत्तभंडा इत्यर्थः पितरं प्रोभासंति – “अम्ह वि पायस देहि' त्ति भरिणतो। तेण गामे दुद्धतंदुले ग्रोहारिऊण समप्पियं भारियाए - "पायसमुवसाहेहि" त्ति । सो य पच्चंतगामो, तत्थ चोरसेरणा पडिता, ते य गाम विलुलि उमाढत्ता। . १ उद्देशः स्थान प्रादेशो वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy