SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १४६ सभाष्य- चूणिके निशीथ सूत्रे [ सून- ४३ लागतो पज्जोतो पडिग य । गवेसाविता सुवण्णगुलिगा यत्ति, णायं तदट्ठा ग्रागतो ग्रासि त्ति । रण्णा भणियं - पडिमं गवेसहि त्ति । गविट्ठा। कुसुमोमालिया चिट्ठइ न वत्ति, देवतावतारियप डिमाए य गोसीसचंदणसीताणुभावेण य कुसुमा णो मिलायंति । व्हायपयतोतराया मज्ह देक देवाययणं प्रतिगो, पेच्छती य पुव्वकुसुमे परिमिलाणे । रण्णा चितियं - किमेस उप्पातो, उत अण्णा चेव पडिम त्ति ? ताहे अवणे कुसुमे णिरिक्खिता, णायं हडा पडिमा । रुट्ठी उदायो दूतं विसज्जेति, जइ ते हडा दासचेडी तो हडा णाम, विसज्जेह मे पडिमं । गतपचागतेण दूतेण कहियं उदायणस्स ण विसज्जेति पज्जोश्रो पडिमं । -- ततो उदायणो दसहि मउडबद्धरातीसह सव्वसाहण -बलेण पयातो । कालो य गोवति । मरुणवयमुत्तरंतो य जलाभावे सव्वखंधवारी ततियदिले तिसाभिभूतो विसण्णो । उदायणस्स रण्णो कहियं । रणा विग्रहं चितिउं णत्थि ग्रण्णो उवातो सरणं वा, णत्थि परं पभावतिदेवो सरणं ति प्रभावतिदेवो सरणंसि को । पभावतिदेवस्स कयसिंगारस्सासणकंपो जाम्रो, तेण प्रोही पत्ता, दिट्ठा उदायणस्स रण्णो ग्रावत्ती । ततो सो ग्रागतो तुरंतो पिद्धखं परं जलधरेहिं पुव्वं ग्रप्पातितो जणवप्रो पविरलतुमारसीयलेण वायुणा । ततो पच्छा वालपरिक्खितं व जलं जलधरेहिं मुक्कं सरस्स तं च जलं देवता-कय-पुक्खरणीतिए संठियं, देवयकयपुक्खरणि त्ति ग्रबुहजणेणं "ति पुक्खरं " ति तित्थं पवत्तियं । ततो उदायणो राया गनो उज्जेणि । रोहिता उज्जेणी । बहुजणक्खए वट्टमाणे उदायणेण पज्जोनो भणियो - तुज्भं मज्झ य विरोहो । अम्हे चैव दुग्रग्गा जुज्भामो, किं समजणवएणं माराविएणं ति । ग्रब्भुवगयं पज्जोएण । दुग्रग्गाण वि दूतए संचारेण संलावो - कहं जुज्झामो ? किं रहेहिं गएहिं ग्रस्सेहिं ? ति । उदायणेण लवियं जारिसो तुज्भः णलगिरी हत्थी एरिसो मज्भ णत्थि, नहा तुज्भ जेण ग्रभिप्पेयं तेरा जुज्भामो । - पज्जोए भणियं गएहिं ग्रममाणं तुज्भं ति, कल्लं रहेहि जुज्झामो ति । दूवग्गणे विग्रवट्टियं । विदिदिणे उदायणी रहेण उवद्वितो, पज्जोग्रोणलगिरिणा हत्थि - रयणेण । सेसखंबा - वारी सेण्णच्च परिवारो पेच्छगो य उदामीणो चिट्ठति । उदायणेण भणियं एस भट्टपण्णी तो मया, संपलग्गं जुद्ध, आगतो हत्थी ! उदायणेण चक्कभमेच्छूढो, उसु वि पायतले विद्धो सरेहि, पडियो हत्थी । एवं उदायणेण रणे जिता गहियो पज्जोग्री । भग्गं परवलं । गहिया उज्जेणी । गट्ठा सुवण्णगुलिया | पडिमा पुण देवताहिट्टिता संचालेउ ण सविकता । पज्जोतो य ललाटे सुगहपाएण अंकितो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy