SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३१८४] दशम उद्देशकः १४३ ततो रण्णा लवियं - "णो मे अवजा, मा रूससु, इमेरिसो उप्पासो दिट्ठो, ततो चित्ता. कुलताए मुरवक्खोडयाणचुक्को" त्ति । ततो पभावतीए लवियं-जिणसासणं पवण्णेहिं मरणस्स ण भेयव्वं ।। अण्णया पुणो वि पभावतीए पहायकयकोउयाते दासचेडी वाहित्ता "देवगिहपवेसा सुद्धवासा प्राणेहि' त्ति भणिया। ते य सुद्धवासा प्राणिज्जमाणा कुसुभरागरत्ता इव अंतरे संजाता उप्पायदोसेण । पभावतीए अदाए मुहं णिरक्खंतीए ते वत्या पणामिता। ततो रुट्ठा पभावती "देवयायणं पविसंतीए कि मे अमंगलं करेसि त्ति, किमहं वासघरपवेसिणि" ति, अदाएणं दासचेडी संखावत्ते पाया। मता दासचेडी खणेण । वत्था वि साभाविता जाता । पभावती चितेति - "अहो मे गिरवराहा वि दासचेडी वावातिया, चिराणुपालियं च में थूलगपाणाइवायवयं भग्गं, एसो वि मे उप्पाउ" ति । ___ ततो रायाणं विण्णवेति - "तुब्भेहि अणुण्णाया पव्वज्ज अब्भुवेमि । मा अपरिचत्तकामभोगा मरामि" त्ति। रण्णा भणियं - "जति मे सद्धम्मे बोहेहिसि" त्ति। तीए अब्भुवगया णिक्खंता, छम्मासं संजममणुपालेत्ता आलोइयपडिक्कंता मता उववन्ना वेमाणिएसु। ततो पासित्ता पुव्वं भवं पुवाणुरागेण संगारविमोक्खणत्थं च बहूहिं वेसंतरेहिं रण्णो जइणं धम्मं कहेति । राया वि तावसभत्तो तं णो पडिवज्जेति। ताहे पभावतीदेवेणं तावसवेसो कतो, पुप्फफलोदयहत्थो रणो समीवगं गतो। अतीव एगं रमणीयं फलं रण्णो समप्पियं। रण्णा अग्घायं सुरभिगंधं ति, पालोइयं चक्खुणा सुरूवं ति, प्रासातियं अम(य)रसोवमं ति। रपणा य पुच्छित्तो तावसो - कत्थ एरिसा फला संभवंति ? इतो णाइदूरासण्णे तावसासमे एरिसा फला भवंति । रण्णा लवियं - दंसेहि मे तं तावासमं, ते य रुक्खा । तावसेण भणियं - एहि, दुयग्गा वि त वयामो । दो वि पयाता । राया य म उडातिएण सवालंकारविभूसितो गतो पेच्छति य मेहणिगुरु बभूतं वणसंडं । तत्थ पविट्ठो दिट्ठो तावसासमो, तावसाऽऽसमे य पेच्छति स दारे पत्ते गंधं दिव्वं । __ दिट्ठिते य मंतेमाणे णिसुणेइ एस राया एगागी अागतो सव्वालंकारो मारेउं गेण्हामो से पाभरणं । राया भीतो पच्छयोसवितुमारद्धो । तावसेण य कवियं - धाह धाह एस पलातो गेण्ह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy